आश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश¦ पु॰ अश--भोजने घञ्। भोजने। प्रातराशः, भायमाशः,कर्मणि उपपदे कर्त्तरि अणे उपपदस॰। तत्तद्वस्तुभक्षके[Page0834-a+ 38] यथा हुताशः आश्रयाशः मांसांशः पलाशः हविष्याशः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश [āśa], a. One who eats, eater (mostly as the last member of comp.); e. g. हुताश, आश्रयाश &c. &c. -शः [अश्-घञ्] Eating (as in प्रातराश); पिशिताशदोषः Rām.5.5.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश m. (1. अश्) , reaching , obtaining(See. दुर्.)

आश m. (2. अश्) , food

आश m. eating S3Br. Ka1tyS3r. etc. (See. प्रातर्-आश, सायम्-आश, etc. ; हुता-श, आश्रया-श, etc. )

"https://sa.wiktionary.org/w/index.php?title=आश&oldid=491433" इत्यस्माद् प्रतिप्राप्तम्