आसुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरः, पुं, (असुर + प्रज्ञाद्यण् ।) असुरः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ “ब्राह्म्याद्यष्टधाविवाहान्तर्गतविवाहविशेषः । “आसुरो द्रविणादानात्” ॥ इति याज्ञवल्क्यः । “ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते” ॥ इति मनुः ३ । ३१ ।

आसुरम्, क्ली, विड्लवणम् । इति राजनिर्घण्टः ॥ असुरस्य भावः । (यथा गीतायां ७ । १५ । “न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः” ।) असुरसम्बन्धीये त्रि । इति व्याकरणम् ॥

आसुरम्, त्रि, (असुरस्येदम् । असुर + अण् ।) असुर- सम्बन्धि । यथा -- “यस्मिन् नवे पुराणे च विश्वे देवा न लेभिरे । आसुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्” ॥ इति श्राद्धतत्त्वे ऋग्वेदीयगृह्यपरिशिष्टम् ॥ अपि च । “स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने । आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” ॥ इति श्राद्धतत्त्वधृतयमवचनम् ॥ * ॥ आसुरसर्गो यथा । “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत् कामहेतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्न्माणः क्षयाय जगतोऽहिताः ॥ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहात् गृहीत्वा सद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः ॥ चिन्तामपरिमेयाञ्च प्रलयान्तामपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ आशापाशशतैर्ब्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ आत्मसम्भावितास्तब्धा धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥ अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय तती यान्त्यधमां गतिम्” ॥ इति श्रीभगवद्गीतायां १६ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुर¦ त्रि॰ असुरस्येदम् अण्। असुरसंबन्धिनि।
“आसुरंतद्भयेत्तोयं पीत्वा चान्द्रायणञ्चरेत्” स्मृतिः
“कुलाल-चक्रनिष्पन्नमासुरं मृण्मयं स्मृतम्। तदेव हस्तघटितंस्थाल्यादि दैविकं भवेत्” कात्या॰ स्मृ॰। तेन (मालसा)प्रभृतिमृण्मयस्य हस्तघटितत्वेन ग्राह्यताऽन्येषांत्वग्राज्यता। स्त्रियां ङीप्।
“आसुरी रात्रिरत्यत्र तस्मातांपरिवर्जयेत्” स्मृतिः।

२ असुरवदाचारयुक्ते तदाचारश्चगीतायामुक्तोयथा। [Page0890-a+ 38]
“द्वौ भूतसर्गौ लोकेऽस्मिन् दैवआसुरएव च। दैवोविस्त-रशः प्रोक्तआसुरं पार्थ मे शृणु। प्रवृत्तिञ्च निवृत्तिञ्चजना न विदुरासुराः। न शौचं नापि चाचारंन सत्यंतेषु विद्यते। असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम्। अप-रस्परसम्भूतं किमन्यत् कामहेतुकम्। एतां दृष्टिमवष्टभ्यनष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्म्माणः क्षयाय ज-गतोऽहिताः। काममाश्रित्य दुष्पृरं दम्भमानमदान्विताः। मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः। चिन्ता-मपरिमेयाञ्च प्रलयान्तामपाश्रिताः। कामोपभोगपरमाएता-वदिति निश्चिताः। आशापाशशतैर्बद्धाः कामक्रोधपरा-यणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्। इद-मद्य मया लब्धमिदं प्राप्स्ये मनोरमम्। इदमस्तीदमपिमे भविष्यति पुनर्धनम्। असौ मया हतः शत्रुर्हनिष्येचापरानपि। ईश्वरोऽहमहं भोगी सिद्ध्वोऽहं बलवान्सुखी। आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशोमया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः। अनेकचित्तविभ्रान्तामोहजालसमावृताः। प्रसक्ताः काम-भोगेषु पतन्ति नरकेऽशुचौ। आत्मसम्भाविताः स्तब्धा धन-मानमदान्विताः। यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्ब-कम्। अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः। तानहं द्विषतःक्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभास्वा-सुरीष्वेव योनिषु। आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि। मामप्राप्यैव कौन्तेय! ततोयान्त्यधमां गतिम्। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथालोभस्तस्मादेतत्त्रयं त्यजेत्। एतैर्विमुक्तः कौन्तेय! तमो-द्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततोयाति परांगतिम्। यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्। तस्माच्छास्त्रंप्रमाणन्ते कार्य्याकार्य्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधा-नीक्तं कर्म्म कर्त्तुमिहार्हसि”।

३ असुरवत् कर्त्तव्ये विवाहभेदे पु॰। स च
“ब्राह्मोदैवस्तथै-वार्षः प्रजापत्यस्तथासुर” इति विभज्य
“पैशाचश्चासुरश्चैवन कर्त्तव्यो कदाचन” इति निषिध्य
“ज्ञातिभ्योद्रविणं दत्त्वाकन्यायं चैव शक्तितः। कन्याप्रदानं स्वाच्छन्द्यादासुरोधर्मउच्यते” इति मनुना लक्षितः। ब्राह्मादिविवाहेषु प्रशस्तपुत्रलाभरूपफलमुक्त्वा
“इतरेषु च शिष्टेषु नृशंसानृतवा-दिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्म्मद्विषः सुताः”। अन-[Page0890-b+ 38] न्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा। निन्दितर्निन्दितानृणां तस्मान्निन्द्यान् विवर्जयेत्”।
“कुविवाहैः क्रियालोपैवदानध्ययनेन च कुलान्यकुलतां यान्ति ब्राह्मणातिक्र-मेण च” इति मनुना तस्य निन्दा कृता
“आसुरोद्रविणदानात्” या॰ स्मृ॰। आसुरादिविवाहस्तु कर्त्तव्यीह्यग्निसाक्षिकः” इत्युक्तेः तत्राप्यग्न्याधानं कार्य्यमेव
“आसुरादिविवाहेषुपितृगामि भवेद्धनम्” स्मृतिः
“अप्रजस्त्वीधनं भर्त्तुर्ब्रा-क्ष्यादिषु चतुर्ष्वपि। दुहितॄणां प्रसूता चेच्छेषेषु पितृ-गामि तत्” या॰ स्मृ॰।
“शेषेष्वासुरगान्धर्वराक्षसपैशा-चेषु भार्य्यात्वं प्राप्तायाः” इति मिता॰। दायभागकृता तुतत्तद्विवाहकालेषु दत्तंधनमिति व्याख्यातम्।

४ राजसर्षपे(राइसरिषा) स्त्री राजनि॰।

५ विड्लवणे न॰। स्वार्थे अण्।

६ असुरे।
“तस्मादप्यस्येहाददानमश्रद्दधानमयजमानमाहु-रासुरोवतेति” छा॰ उ॰ उक्ते

७ अयजनशीले अयजनादि-कर्त्तृत्वादस्यासुरत्वम्। अतएव मनुना
“अयज्वनां हि य-द्वित्तमासुरखं तदुच्यते इति” तद्द्रव्यस्यासुरधनत्वमु-क्तम्। ततश्च शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधाना,वैदिकनिषेधातिक्रमेण स्वभावसिद्धरागद्वेषानुसारिसर्व्वानर्थ-हेतुप्रवृत्तिहेतुभूता च राजसी प्रवृत्तिः आसुरी प्रकृतिः। आसुरी सम्पत्तु असुरमणहेतुभूता रजस्तमोमयी सम्पद्सा च अशुभवासनासन्ततिजन्या तल्लिङ्गं तु
“दम्भोदर्पो-ऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्यपार्थ!। सम्पदमासुरीम्” गीतोक्तम्।
“दैवी सम्पद् विमो-क्षाय निबन्धायासुरी मता” गीता

८ छेदात्मकचिकित्साभेदेस्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुर¦ mfn. (-रः-री-रं) Infernal, demoniac, belonging or relating to the Asuras. m. (-रः)
1. An Asur or demon.
2. A form of marriage, in which the bridegroom gives to the bride, her father and paternal kinsmen, as much as he can afford. n. (-रं) Black salt. f. (-री)
1. A division of medicine, surgery, curing by cutting with instruments, applying the actual cautery, &c.
2. Mustard. E. असुर a demon, अण् aff. and in the fem. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुर [āsura], a. (-री f.) [असुरस्येदं अण् opp. दैव]

Belonging to Asuras.

Belonging to evil spirits; आसुरी माया, आसुरी रात्रिः &c.

Infernal, demoniacal; आसुरं भावमाश्रितः Bg.7.15 (for a full exposition of what constitutes आसुर conduct, see Bg.16.7-24).

Not performing sacrifices.

Divine, spiritual.

रः A demon [स्वार्थे अण्].

One of the eight forms of marriage, in which the bridegroom purchases the bride from her father or other paternal kinsmen; (see उद्वाह); आसुरो द्रविणादानात् Y.1.61; Ms.3.31.

(pl.) The stars of the southern hemisphere.

A prince of the warrior-tribe Asura.

री Surgery, curing by cutting by instruments.

A female demon, demoness; संभ्रमादासुरीभिः Ve.1.3.

N. of a plant Sinapis Ramosa Roxb. (Mar. मोहरी; राई)

रम् Blood.

Black salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुर mf( ई)n. (fr. असुर) , spiritual , divine RV. VS. AV.

आसुर mf( ई)n. belonging or devoted to evil spirits

आसुर mf( ई)n. belonging or relating to the असुरs RV. AV. VS. Ka1tyS3r. Prab. Das3. etc.

आसुर mf( ई)n. infernal , demoniacal

आसुर m. an असुरor demon AV. AitBr. Pa1n2.

आसुर m. a form of marriage (in which the bridegroom purchases the bride from her father and paternal kinsmen) A1s3vGr2. i , 6 , 6 Mn. iii , 31 (See. विवाह)

आसुर m. pl. the stars of the southern hemisphere Su1ryas. etc.

आसुर m. a prince of the warrior-tribe असुरPa1n2.

आसुर m. a division of medicine (surgery , curing by cutting with instruments , applying the actual cautery)

आसुर m. N. of the plant Sinapis Ramosa L.

आसुर m. the urethra BhP.

आसुर n. blood

आसुर n. black salt L.

आसुर mfn. belonging to आसुरि(below).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a form of marriage. Vi. III. १०. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsura^1 : adj.: A kind of vyūha (arrangement of the army) known to the Asuras.

Bhīṣma knew different kinds of vyūhas, one of them being āsura 6. 19. 2; he arranged his army every day a different way, one of the ways being āsura 6. 20. 18; 6. 104. 16; Dhṛṣṭadyumna also knew how to arrange the army the āsura way and in other ways 5. 56. 11.


_______________________________
*7th word in right half of page p92_mci (+offset) in original book.

previous page p91_mci .......... next page p93_mci

Āsura^2 : adj.: A kind of missile known to the Asuras.

Ghaṭotkaca knew different kinds of missiles some of them being the ones used by the Asuras 7. 148. 36 (also cf. 7. 148. 41).


_______________________________
*1st word in left half of page p93_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsura^1 : adj.: A kind of vyūha (arrangement of the army) known to the Asuras.

Bhīṣma knew different kinds of vyūhas, one of them being āsura 6. 19. 2; he arranged his army every day a different way, one of the ways being āsura 6. 20. 18; 6. 104. 16; Dhṛṣṭadyumna also knew how to arrange the army the āsura way and in other ways 5. 56. 11.


_______________________________
*7th word in right half of page p92_mci (+offset) in original book.

previous page p91_mci .......... next page p93_mci

Āsura^2 : adj.: A kind of missile known to the Asuras.

Ghaṭotkaca knew different kinds of missiles some of them being the ones used by the Asuras 7. 148. 36 (also cf. 7. 148. 41).


_______________________________
*1st word in left half of page p93_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आसुर&oldid=491553" इत्यस्माद् प्रतिप्राप्तम्