आहो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो, व्य, (आ हन्तीति । आङ + हन् + डो ।) विकल्पः । इत्यमरः ॥ प्रश्नः । (यथा शाकुन्तले पञ्चमाङ्के । “द्वारत्यागो भवाम्याहो परस्त्रीस्पर्शपांशुलः” ।) विचारः । इति मेदिनीकरहेमचन्द्रौ ॥ (“आहो निवत्स्यति समं हरिणाङ्गनाभिः” । इति शाकुन्तले प्रथमाङ्के ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो अव्य।

विकल्पनम्

समानार्थक:आहो,उताहो,किमुत,किम्,किमु,उत

3।4।5।1।1

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो¦ अव्य॰ आ + हन--डो।

१ प्रश्ने,

२ विकल्पे,

३ विचारे च।
“यत्रायं पुरुषोभ्रियत उदस्मात् प्राणाः क्रामन्त्याहो नेति” शत॰ ब्रा॰

१४ ,

६ ,

२ ,

१२ ,
“आहो विद्वानमुं लोकं प्रेत्य-कञ्चित् समश्नुते” कठो॰।
“आहो निवत्स्यति[Page0905-b+ 38] समं हरिणाङ्गनाभिः” शाकुन्तले सखींप्रति दुष्मन्तप्रश्नः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो¦ ind.
1. An interjection of doubt;
2. Of asking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो [āhō], ind. An interjection expressing (a) Doubt or alternative (or), and usually standing as a corelative of किम्; किम् वैखानसं व्रतं निषेवितव्यं ... आहो निवत्स्यति समम् हरिणाङ्गनाभिः Ś.1.27; दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः Ś.5.29. (b) Interrogation. -Comp. -पुरीषकम् Officiousness, intrepidity, undue boldness of a man (against श्रुति). आहो पुरीषकं स्यात् MS.12.1.6. -पुरुषा -पुरुषिका [अहो पुरुष वुञ् P.II.1.72 मयूरव्यंसकादि]

great self-conceit or pride; आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि Ak.; आहोपुरुषिकां पश्य मम सद्रत्नकान्तिभिः Bk.5.27.

military vaunting, boasting.

vaunting of one's own prowess; निजभुज- बलाहोपुरुषिकाम् Bv.1.84. अहो रणरसोत्साहादाहोपुरुषिकामधात् Śiva. B.26.4. -स्वित् ind. a particle implying doubt, 'or perhaps', or 'may ... may it be' &c. (corr. of किम्); आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् Ś.5.9; किं द्विजः पचति आहोस्विद् गच्छति P.VIII.1.44 Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आहो ind. ( g. चा-दिPa1n2. 1-4 , 57 )an interjection , of asking and of doubt , " Is it so? " S3Br. TUp. S3ak. Bhag.

"https://sa.wiktionary.org/w/index.php?title=आहो&oldid=223392" इत्यस्माद् प्रतिप्राप्तम्