इनः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • इनः, सूर्यः, दिनकरः, दिवाकरः, प्रकाशकः, अर्कः, रविः, मीहीरः, तपनः, पतङ्गः, सहस्त्रकिरणः, उष्णरुचिः, भानुः, सवितृः, आदित्यः, क्रान्तिः, मिहिरः, प्रभाकरः, पान्थः, सूनुः, सुरः, अञ्जिष्ठः, अंशुधरः, अंशुपतिः, अंशुभर्तृः, अंशुवाणः, अंशुहस्तः, अगिरः, अगः, अद्रिः, अतुषारकरः, अतुहिनरुचिः, अञ्जिष्ठुः, अन्नकोष्ठकः, अब्जबान्धवः, अम्बरमणिः, अम्बुजबान्धवः, अम्बुतस्करः, अयुगसप्तिः, अरणिः, अरुः, अरुणः, अरुणकरः, अरुणसारथिः, अरुषः, अव्यथिषः, अशिरः, अशिशिरकरः, असुरः, अहर्षतिः, अहर्बान्धवः, अहर्मणिः, अहस्करः, अहिमकरः, आकाशपथिकः, आकाशमणिः, आदितेयः, आशुगः, उदरथिः, उषपः, उष्णकरः, उष्णकिरणः।

नामः[सम्पाद्यताम्]

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इनः, पुं, (एतीति । इ + नक् ।) सूर्य्यः । प्रभुः । (“वसु न इनस्पतिः” । ऋग्वेदे । ४३ । २ ।) नृपभेदः । इत्युणादिकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=इनः&oldid=506613" इत्यस्माद् प्रतिप्राप्तम्