इष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्टम्, क्ली, (इज्यते इष्यते वा यज इष वा + भावे क्त ।) यज्ञादिकर्म्म । (यथा, हेमचन्द्रः । “अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् । आतिथ्यं वैश्यदेवञ्च इष्टमित्यभिधीयते” ॥) यथेप्सितं । कामं । इत्यमरः ॥ संस्कारः । इति मेदिनी ॥

इष्टम्, त्रि, (इष्यते इज्यते वा यत् तत् । इष यज वा + कर्म्मणि क्त ।) आशंसितम् । वाञ्छित्वम् । पूजितम् । प्रियं । इति मेदिनी ॥ (यथा, महा- भारते । “उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः” । मनुः । ४ । २२९ । “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्” ।)

इष्टः, पुं, (इज्यते यः । यज् + क्त ।) यज्ञः । इति मेदिनी ॥ एरण्डवृक्षः । इति शब्दचन्द्रिका ॥ (शमीशब्देऽस्य गुणादिकं बोद्धव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट नपुं।

यज्ञकर्मः

समानार्थक:इष्ट

2।7।28।1।1

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्. अमृतं विघसो यज्ञशेषभोजनशेषयोः॥

 : पूर्तकर्मः

पदार्थ-विभागः : , क्रिया

इष्ट नपुं।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

2।9।57।1।5

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्. गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट¦ त्रि॰ इष--कर्मणि क्त।

१ अभिलषिते,

२ प्रिये
“इष्टोऽसिसखा चेति गीता॰ च। यज भावे क्त।

३ यज्ञादौन॰ कर्म्मणि, क्त।

४ पूजिते

५ एरण्डवृक्षे पु॰।

६ संस्कारे न॰।
“एकाग्निकर्म्म हवनं त्रेतायां यच्चहूयते। अन्तर्वेद्याञ्च यद्दानमिष्टं तदभिधीतते। अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्। आतिथ्यंवैश्वदेवञ्च प्राहुरिष्टमिति स्मृतम्” जातूकर्णोक्ते

७ धर्म्म-कार्य्ये न॰। इष्टञ्च इच्छाविषयः तच्च द्विविधं गौणं मु-ख्यञ्च। तत्र इतरेच्छानधीनेच्छाविषयोमुख्यं तत्वाघनंगौणम्। तत्र मुख्यमिष्टं सुखं दुःखाभावश्च। तदिच्छायाइतरेच्छानधीनत्वात्। तत्साधनं पाकभोजनादि गौणंसुखदुःखाभावेच्छयैव तदिच्छायाः समुन्मेषात् अ-धिकमिच्छाशब्दे

९१

३ पृष्ठे उक्तम्। तत्रेच्छाविषये
“सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेनप्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्”।
“अनिष्टमिष्टं मिश्रञ्चत्रिविधं कर्म्म चोच्यते”।
“इष्टं हि वो देवा दास्यन्ते यज्ञभाविताः” इति च गीता। यज्ञे
“पुरोडाशभुजामिष्टमिष्टकर्त्तुमलन्तराम्” माघः इष्टं यागः इष्टममीष्टं कर्त्तुमल-न्तरामित्यर्थः।
“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्” देवलः। इष्टं यजनम्” शु॰ त॰ रघु॰

८ कृते च
“यज्ञेरिष्टंक्रतुशतम्” विक्रमो॰ स्मृतिपरिभाषिते इष्टकर्म्मणिद्विजातीनामेवाधिकारः न स्त्रीशूद्रयोः यथाह
“इष्टमुक्तद्विजातीनां धर्मः सामान्य उच्यते। अधिकारी भवेच्छूद्रःपूर्त्तेधर्मे न वैदिके” जातूकर्णः
“वैदिके वेदसाध्ये अग्नि-होत्रादाविति” रत्नाकरः।
“पितृव्यगुरुदौहित्रान् भर्त्तुःस्वस्रीयमातुलान्। पूजयेत् कव्यपूर्त्ताभ्याम् वृद्धानाथाऽति-थीन् स्त्रियः” वृहस्पतिवचने स्त्रिया पूर्त्तमात्रेऽधिकार-विधानात् तत्र
“जलाशयोत्सर्गरूपपूर्त्ते गोरवतारणानुम-न्त्रणयायजमानकर्तृकमन्त्रपाठ विधानात् तत्र अमन्त्रकतयास्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽपि तयोर्नाधिकारःविशेषोपदेशाभावात्” इति द्वैतनिर्णयानुसारिणः। वृषोत्सर्नेतदङ्गहोम इव ब्राह्मण द्वारा तन्मन्त्रपाठसम्भवात्तयोरपितत्राधिकारः इति रघुनन्दनादयः।
“अमन्त्रस्य तु शूद्रस्यविप्रोमन्त्रेण गृह्यते” वराहपु॰
“तद्धुतमहुतञ्चाग्नौ न स्त्रीजुहुयादनुपेतः” आप॰ वचनं तु स्वयंहोमविषयम्।
“श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” याज्ञ॰ श्रौतइव स्मार्त्तोऽपि कर्मणिः ऋत्विग्वरणोक्तेः। अतएव
“ऋ-त्विग्वादे नियुक्तश्च समौ संपरिकीर्त्तितौ। यज्ञे स्वाम्याप्नु-[Page0991-a+ 38] यात् पुण्यं हानिं वादेऽथ वा जयमिति” वृह॰ उक्तेः


“श्रौतेकर्मणि न॰
“उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्त्तेसंसृजेथामयञ्च” यजु॰

१५ ,

५४ इष्टापूर्त्ते श्रौतस्मार्त्तेकर्मणी” वेददी॰।

१० इच्छया कल्पिते त्रि॰
“इष्ट-कृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन” लीला॰

११ यज्ञेन तोषिते परात्मनि

१२ विष्णौ च पु॰
“इष्टो-विशिष्टः शिष्टेष्टः” विष्णुस॰
“इष्टः परमानन्दात्मकत्वेनप्रियः यज्ञेन पूजितो वेति” भा॰। यज--करणे वा॰क्त, भावे क्त अस्त्यर्थे अच् वा।

१३ इष्टकायां न॰।
“मरुतार्केण शुध्यन्ति पक्वेष्टरचितानि च” विष्णु॰।

इष्ट¦ स्त्री इष--भावे तुन्। इच्छायाम् उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Wished, desired.
2. Cherished, beloved.
3. Wor- shipped, reverenced, respected. m. (-ष्टः)
1. A lover, a husband.
2. The Castor-oil tree. n. (-ष्टं)
1. An act of sacrifice, an oblation, &c.
2. An essential ceremony, as ablution, investiture, &c. ind. (-ष्टम्) Voluntarily. E. इष् to desire, or इष् substituted for यज् to sacrifice, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट [iṣṭa], p. p. [इष् इच्छायां कर्मणि क्त]

Wished, desired, longed for, wished for; उपपन्नो गुणैरिष्टैः Nala.1.1.

Beloved, agreeable, liked, favourite, dear; ˚आत्मजः Mu.2.8 fond of sons.

Worshipped, reverenced.

Respected.

Approved, regarded as good.

Desirable; see इष्टापूर्त.

Valid.

Sacrificed, worshipped with sacrifices.

Supposed (कल्पित); oft. used in Līlavatī.

ष्टः A lover, husband, beloved person; इष्टप्रवासजनितानि Ś.4.3.

A friend; इष्टानामिष्ट- कर्मकृत Pt.1.57;2.172.

N. of a tree (एरंड).

N. of Viṣṇu.

A sacrifice. -ष्टा N. of a tree (शमी).

ष्टम् Wish, desire.

A holy ceremony or संस्कार. एतदिष्टं प्रवृत्ताख्यम् Bhāg.7.15.49.

A sacrifice; Bṛi. Up.4.1.2; see इष्टापूर्त. ind. Voluntarily. -Comp. -अर्थः desired object. ˚उद्युक्त a. zealously engaged in gaining one's desired object. -आपत्तिः f. occurrence of what is desired; a statement by a debater which is favourable to his opponent also; इष्टापत्तौ दोषान्तरमाह Jag. -कर्मन् n. (In Arith.) rule of supposition, operation with an assumed number. -कापथः the root of a fragrant grass (वीरणमूल; Mar. वाळा). -कामदुह् a. granting the desired objects, an epithet of the cow of plenty; एष वो$स्त्विष्टकामधुक् Bg.3.1. -गन्ध a. fragrant. (-धः) any fragrant substance. (-धम्) sand.-जनः a beloved person (whether man or woman); U.3. -देवः, -देवता a favourite god, one's tutelary deity. -भागिन् a. One who has attained his object; अपूजयन्राघवमिष्टभागिनम् Rām.6.67.175. -यामन् a. going according to one's desire. वायुर्न यो नियुत्वाँ इष्टयामा Rv.9. 88.3. -व्रत a.

performing desired vows.

obeying one's wish.

(food &c.) for the fulfilment of a vow.

that by which good works succeed. इष इष्टव्रता अकः Rv.3.59.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इष्ट mfn. (for 2. See. s.v. ) , sought S3Br.

इष्ट mfn. wished , desired

इष्ट mfn. liked , beloved

इष्ट mfn. agreeable

इष्ट mfn. cherished RV. S3Br. Ka1tyS3r. Mn. Pan5cat. S3ak. etc.

इष्ट mfn. reverenced , respected

इष्ट mfn. regarded as good , approved Mn. Sa1m2khyak.

इष्ट mfn. valid

इष्ट m. a lover , a husband S3ak. 83 c

इष्ट m. the plant Ricinus Communis L.

इष्ट n. wish , desire RV. AV. AitBr. Mn. R.

इष्ट mfn. ( p.p. fr. यज्; for 1. इष्टSee. col. 2) sacrificed , worshipped with sacrifices VS. S3Br. Ka1tyS3r. AitBr. etc.

इष्ट m. sacrifice Ma1rkP. xiii , 15

इष्ट n. sacrificing , sacrifice

इष्ट n. sacred rite , sacrament L.

"https://sa.wiktionary.org/w/index.php?title=इष्ट&oldid=491966" इत्यस्माद् प्रतिप्राप्तम्