उग्रत्वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रत्वम्, क्ली, (उग्रस्य भावः । उग्र + त्व ।) उग्रता । उत्कटता । तत्पर्य्य यः । चण्डता २ । इति हेम- चन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=उग्रत्वम्&oldid=117246" इत्यस्माद् प्रतिप्राप्तम्