उत्तिज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तिज् [uttij], Caus. P. To excite, stimulate, instigate, stir up, animate, provoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तिज्/ उत्- ( उद्-तिज्) , Caus. P. -तेजयति, to excite , stimulate , incite , instigate , animate , encourage Katha1s. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्तिज्&oldid=230898" इत्यस्माद् प्रतिप्राप्तम्