उदकद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकद¦ mfn. (-दः-दा-दं) A giver of water, yielding water, offering [Page119-b+ 60] water to the manes, &c. m. (-दः) An heir, a near kinsman. E. उदक and द who gives; also उदकदातृ and उदकदायिन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकद/ उदक--द mfn. a giver of water , yielding water , offering water to the dead L.

उदकद/ उदक--द m. an heir , a kinsman L.

"https://sa.wiktionary.org/w/index.php?title=उदकद&oldid=232295" इत्यस्माद् प्रतिप्राप्तम्