उद्दालकायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायन¦ पु॰ उद्दालकस्य गोत्रापत्यं फक्। ऋषिभेदेश्वेतकेतौ। तस्य तत्पुत्रत्वमुद्दालकशब्दे उक्तम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायनः [uddālakāyanḥ], A descendant or son of उद्दालक i. e. श्वेतकेतु; गार्य्यायण उद्दालकायनात् Bṛi. Up.4.6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दालकायन m. a descendant of the teacher उद्दालक.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uddālakāyana is mentioned as a pupil of Jābālāyana in the second Vaṃśa (list of teachers) contained in the Kāṇva recension of the Bṛhadāraṇyaka Upaniṣad (iv. 6, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=उद्दालकायन&oldid=472991" इत्यस्माद् प्रतिप्राप्तम्