उद्धरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरणम्, क्ली, (उत् + हृ + ल्युट् ।) उद्धारः । वान्ता- न्नम् । उन्मूलनम् । इति मेदिनी ॥ मुक्तिः । इति शब्दरत्नावली ॥ (कण्टकादीनां ऋणादेर्व्वा शो- धनम् । निराकरणम् । उत्तोलनम् । यथा, -- “यत्नवानपि तु श्रीमाल्लाङ्गूलोद्धरणोद्धरः” । इति महाभारते । “कण्टकोद्धरणैर्नित्यमातिष्ठेत् यत्नमुत्तमम्” ॥ इति मनुः ॥ ९ । २५२ । व्यसनादिभ्यो विमोचनम् । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य” ॥ इति रघुः । २ । २५ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण¦ न॰ उद् + हृ--भावे--ल्युट्।

१ मुक्तौ,

२ वमने,

३ ऋण-शुद्धौ,

४ उन्मूलने

५ उत्तारणे।
“दिनानि दीनोद्धरणोचि-तस्य” रघुः।
“तेषामुद्धरणार्थाय इमं पिडं ददाम्यम्” वायुपु॰।
“कण्टकोद्धरणे नित्यमातिष्ठेत् यत्नमुत्तमम्” मनुः।

६ उत्थापने।
“प्रतिकर्मोद्धरणसंप्रसङ्गे” कात्या॰

१ ,

३ ,

२६
“आहवनीयदक्षिणाग्न्यो र्गार्हपत्यादुद्धरणं कर्त्त-व्यम्” कर्कः।

७ उद्धृत्य हरणे परिवेषणे च।
“सव्येन[Page1177-b+ 38] वोद्धरणं सामर्थ्यात्” कात्या॰

४ ,

१ ,

१० ,
“उद्धरणं परियेष-णम्” कर्कः।

८ बहिर्निष्काशने।
“दिवैव प्रदहनोद्धरणे” कात्या॰ ॰

१६ ,

४ , उद्धरणं बहिर्निष्काशनम्” कर्कः।

९ उत्पादने।
“आहवनायजागरणे तत एवोद्धरणम्” कात्या॰

२५ ,

३ ,

५ ,
“तत्र वाहवनीयोद्धरणम्” कर्कः। आग्न्युद्धारशब्दे तत्प्रकारः

६३ पृ॰ उक्तः। कर्मणिल्युट्।

१० वान्तेऽन्नादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण¦ n. (-णं)
1. Raising or lifting anything.
2. Eradicating a tree, &c.
3. Exterminating, destroying.
4. Taking a part or share.
5. Vomit- ing, bringing up.
6. Final emancipation. E. उद् up, हृ to take, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरणम् [uddharaṇam], 1 Drawing or taking out, taking off (clothes &c.).

Extraction, pulling or tearing out; कण्टक˚ Ms.9.252; चक्षषोरुद्धरणम् Mitā.; so शल्य˚.

Extricating, deliverance, rescuing (from danger); दीनोद्धरणो- चितस्य R.2.25; स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः H.1.29.

Destruction, eradication, extermination, deposition, dethronement; चन्द्रगुप्तस्योद्धरणात् Mu.4.

Lifting, raising.

Taking a part or share.

Taking from the Gārhapatya fire to supply the other sacred fires.

Vomiting; जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते Bhāg.4.4. 18.

Anything vomited.

Final emancipation.

Acquittance of debt.

Hoping, expecting; अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान् Mb.13.6.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण/ उद्-धरण n. (in some meanings perhaps from 1. उद्-धृSee. ) , the act of taking up , raising , lifting up MBh. S3a1rn3g.

उद्धरण/ उद्-धरण n. the act of drawing out , taking out , tearing out Mn. MBh. Sus3r. etc.

उद्धरण/ उद्-धरण n. means of drawing out Vet.

उद्धरण/ उद्-धरण n. taking off (clothes) Sus3r.

उद्धरण/ उद्-धरण n. taking away , removing Va1m.

उद्धरण/ उद्-धरण n. putting or placing before , presenting , treatment Ka1tyS3r. iv , 1 , 10

उद्धरण/ उद्-धरण n. extricating , delivering , rescuing Hit. Ragh. etc.

उद्धरण/ उद्-धरण n. taking away (a brand from the गार्हपत्य-fire to supply other sacred fires) Ka1tyS3r.

उद्धरण/ उद्-धरण n. eradication

उद्धरण/ उद्-धरण n. extermination

उद्धरण/ उद्-धरण n. the act of destroying

उद्धरण/ उद्-धरण n. vomiting , bringing up

उद्धरण/ उद्-धरण n. vomited food

उद्धरण/ उद्-धरण n. final emancipation L.

उद्धरण/ उद्-धरण m. N. of the father of king शन्तनु(the author of a commentary on a portion of the मार्कण्डेय-पुराण).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धरण न.
(उद् + हृ + ल्युट्) एक अगिन्कुण्ड (अर्थात् गार्हपत्य) से अगिन् को उठाकर (अर्थात् गार्हपत्य से) अगिन् को उठाकर इसका वितरण (अर्थात् इसको = अगिन् को दूसरे अगिन्-कुण्ड अर्थात् आहवनीय एवं दक्षिण में ले जाना) ‘प्रतिकर्मोद्धरणप्रसङ्गे’, का.श्रौ.सू. 1.3.27। उद्धरेत् (उद् + हृ + विधिलिङ् प्र.पु. ए.व.) निकालना चाहिए, बौ.शु.सू. I.59।

"https://sa.wiktionary.org/w/index.php?title=उद्धरण&oldid=492668" इत्यस्माद् प्रतिप्राप्तम्