उपद्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रवः, पुं, (उप + द्रु + अप् ।) उत्पातः । इति हलायुधः ॥ रोगारम्भकदोषप्रकोपजन्योऽन्यो वि- कारः । (तल्लक्षणमुक्तं वैद्यके । यथा, -- “यो व्याधिस्तस्य यो हेतुर्दोषस्तस्य प्रकोपतः । योऽन्यो विकारो भवति स उपद्रव उच्यते” ॥ “व्याधेरुपरि यो व्याधिः उपद्रव उदाहृतः । सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः” ॥ इति हारीते चिकित्सितस्थाने द्वितीयेऽध्याये । “तत्रौपसर्गिको यः पूर्ब्बोत्पन्नं व्याधिं जघन्यकाल- जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव- संज्ञः” । इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव¦ पु॰ उप + द्रु--भावे घञ्।

१ उत्पाते। रोगारम्भकेधातुवैषम्पजनिते

२ विकारभेदे च। (उपसर्ग) तल्ल-क्षणमुक्तं वैद्यके।
“यो व्याधि स्तस्य यो हेतुर्दोषस्तस्यप्रकोपतः। योऽन्योविकारो भवति स उपद्रव उच्यते” सुश्रुते चोक्तं
“साध्ययाप्यासाध्यरोगभेदमुपक्रम्य।
“त-त्रौपसर्गिको यः पूर्ब्बोत्पन्नव्याधिं जघन्यकालजा तोव्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञकः”। तेनउपसर्जकत्वात्तस्य तथात्वं अत्रार्थे कर्त्तरि अच् इति” विवेकः। स च व्याधिभेदेन नानाविधः। रोगभेदे तद्भेदाश्चतत्रैवोक्ता बहुशः। तत्र व्रणभेदे
“अतिदग्धे मांसा-लम्बनंगात्रविश्लेषसिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रंज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति” पालीरोगे च
“अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान्। उत्पाटक-श्चोत्पुटकः स्रावः कण्डूयुतो भृशम्। अवमन्थः सकण्डू-को ग्रन्थिको जम्बुलस्तथा। स्रावी च दाहवांश्चैव शृ-ण्वेषां क्रमशः क्रियाम्” इति, विभज्य, तल्लक्षणचि-कित्से उक्ते। वातव्याध्यादौ प्राणमांसक्षयादय उप-द्रवाः। यथा
“उपद्रवैस्तु ये जुष्टाव्याधयो यान्त्यसाध्यताम्। रसायनादिना वत्स! तान् शृण्वेकमना मम। वातव्याधिःप्रमेहश्च कुष्ठमर्शोभगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्ट-मम्। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः। प्राण-मांसक्षयकाशतृष्णाशोषवमीज्वरैः। मूर्च्छातिसारहिक्काभिःपुनश्चैतौपद्रुताः। वर्ज्जनीयाविशेषेण भिषजा सि-द्धिमिच्छता” सुश्रु॰। एवमन्येऽपि रोगभेदे उपद्रवा स्त-त्रोक्ता दृश्याविस्तरभयान्नोक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव¦ m. (-वः)
1. Tyranny, oppression.
2. National distress, whether the act of the seasons or the king, famine, exaction, &c.
3. National commotion, rebellion.
4. Violence.
5. A supervenient disease, one brought on whilst a person labours under another. E. उप, द्रु to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रवः [upadravḥ], 1 An unhappy accident, misfortune, calamity.

Injury, trouble, harm; पुंसामसमर्थानामुपद्रवाया- त्मनो भवेत्कोपः Pt.1.324; निरुपद्रवं स्थानम् Pt.1.

Outrage, violence.

A national distress (whether caused by the king or famine, seasons &c.).

A national disturbance, rebellion.

A symptom, a supervenient disease (one brought on whilst a person is suffering from another).

The sixth part of a Vedi sāman consisting of seven limbs. अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत ...... यदुपेति स उपद्रवः Ch. Up.2.8.2.

A servant; अनृय्यजुरसामा च प्राजापत्य उपद्रवः Mb.12.6.44.

Loss, waste; अष्टकापितृदेवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ Rām.2.18.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव/ उप-द्रव m. that which attacks or occurs suddenly , any grievous accident , misfortune , calamity , mischief , national distress (such as famine , plague , oppression , eclipse , etc. )

उपद्रव/ उप-द्रव m. national commotion , rebellion

उपद्रव/ उप-द्रव m. violence , outrage MBh. R. S3ak. VarBr2S. etc.

उपद्रव/ उप-द्रव m. a supervenient disease or one brought on whilst a person labours under another Sus3r.

उपद्रव/ उप-द्रव m. the fourth of the five parts of a सामन्stanza Shad2vBr. Comm. on TA1r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रव पु.
साम का चतुर्थ भाग, जिसका गायन उद्गाता करता है, ला.श्रौ.सू. 6.1०.1; जै.श्रौ.सू. 26.13।

"https://sa.wiktionary.org/w/index.php?title=उपद्रव&oldid=492945" इत्यस्माद् प्रतिप्राप्तम्