उपसंक्षेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंक्षेप¦ m. (-पः) An abstract or compendium. E. उप and संक्षेप abridgement.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंक्षेपः [upasaṅkṣēpḥ], An abstract, summary, resume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपसंक्षेप/ उप-सं-क्षेप m. ( क्षिप्) , a concise abridgment or summary , an abstract compendium R.

"https://sa.wiktionary.org/w/index.php?title=उपसंक्षेप&oldid=241306" इत्यस्माद् प्रतिप्राप्तम्