उपादेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेयः, त्रि, (उप + आ + दा + यत् ।) ग्राह्यः । उत्तमः । उत्कृष्टः । इति वेदान्तः ॥ (“भवे सौख्यं हित्वा शमसुखमुपादेयमनघम्” । इति शान्तिशतके । १ । २१ ।) विधेयकर्म्म । इति तिथितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय¦ त्रि॰ उप + आ + दा--कर्म्मणि यत्।

१ ग्राह्ये ग्रहीतुंयोग्ये विषये
“उपादेयतारतम्यमेव” सा॰ द॰।
“भवे सौख्यंहित्वा शमसुखसुपादेयमनधम्” शान्तिश॰ उपादानकारणेसम्बद्धे

२ तद भन्ने कार्य्ये।

३ विधेयत्वादिना उतुकृष्टे च
“कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तुतदुपस्थानमुपादेये गुणोभवेत्” भट्टका॰।
“उपादेयेविधेये” ति॰ त॰ रघुनन्दनः। उपादेयं ग्रहणयोग्यं तच्चानुकूलवेदनीयं सुखं तत्साधनञ्च
“हेयोपादेयरहिते परिनिष्ठिते” शा॰ भा॰ वाक्ये
“स यथामत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स याव-दुपादेयं तावदादाय निवर्त्तते” सर्व॰ दर्शने च प्रयक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय¦ mfn. (-यः-या-यं)
1. Acceptable, admissible, to be taken or received.
2. Excellent, admirable. E. उप and आङ् before दा to give, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय [upādēya], pot. p.

Capable of being taken.

Capable of being endured; Māl.1.

Acceptable, admissible.

To be chosen or selected.

Excellent, admirable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय/ उपा mfn. to be taken or received

उपादेय/ उपा mfn. not to be refused

उपादेय/ उपा mfn. to be allowed , admissible , acceptable , S3a1ntis3. Sarvad. Kap. etc.

उपादेय/ उपा mfn. to be included , included Sa1h.

उपादेय/ उपा mfn. to be chosen or selected , excellent , admirable.

"https://sa.wiktionary.org/w/index.php?title=उपादेय&oldid=493324" इत्यस्माद् प्रतिप्राप्तम्