उपेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत¦ त्रि॰ उप + इण--क्त।

१ उपगते

२ समीपगते सेवादिधर्मेण

३ प्राप्ते

४ उपनीते च।
“यं प्रव्रजन्तमनुपेतमपेतकृत्यम्” भा॰

१ स्क॰।
“न स्त्री जुहुयान्नानुपेतः” स्मृतिः।
“अ-तुपेतः अनुपनीतः” म॰ त॰ रघु॰। गर्भाधानार्थं

५ स्त्रिय-[Page1360-b+ 38] मुगते च
“गर्भाधानमुपेतो ब्रह्मगर्भं सन्दधाति” हारीतः
“उपेतः स्त्रियमुपगतः” सं॰ त॰ रघुनन्दनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत¦ mfn. (-तः-ता-तं)
1. Endowed with, possessed of, having, possessing.
2. Arrived at, come to, come near to.
3. Invested. E. उप and इत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत [upēta], p. p.

Come near, approached, arrived at; लोकाश्च वो मयोपेता देवा अप्यनुमन्वते Bhāg.1.23.32.

Present.

Endowed with, possessed of, having; with instr. or in comp.; पुत्रमेवंगुणोपेतं चक्रवर्तिनवाप्नुहि Ś.1.12.

Blockaded.

Fallen into.

Approached for sexual gratification.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत/ उपे mfn. one who has come near or approached , one who has betaken himself to , approached (for protection) , arrived at , abiding in MBh. VarBr2S. etc.

उपेत/ उपे mfn. one who has obtained or entered into any state or condition , one who has undertaken( e.g. a vow) MBh. Ratna1v. Sa1h. etc.

उपेत/ उपे mfn. come to , fallen to the share of Prab.

उपेत/ उपे mfn. (a pupil) who has approached (a teacher) , initiated Ya1jn5. iii , 2 A1s3vGr2. i , 22 , 21 ; 22 Pa1rGr2. iii , 10 , 10

उपेत/ उपे mfn. accompanied by , endowed with , furnished with , having , possessing MBh. R. Bhag. Hit. etc.

उपेत/ उपे mfn. one who has approached (a woman sexually) T.

"https://sa.wiktionary.org/w/index.php?title=उपेत&oldid=493375" इत्यस्माद् प्रतिप्राप्तम्