उशती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशती, त्रि, (वश + शतृ + डीप् । सम्प्रसारणम् ।) अकल्याणवाक् । इति शब्दरत्नावली ॥ (यथा, अघमर्षणमन्त्रे । “आपो हिष्ठा मयोभुवः स्नान ऊर्जे दधातन महेरणाय चक्षसे । ओ~ यो वः शिवतमोरसस्तस्य भाजयतेह नः । उशतीरिव- मातरः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशती [uśatī], 1 Injurious talk.

Cutting speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशती f. incorrect for रुशतीSee.

"https://sa.wiktionary.org/w/index.php?title=उशती&oldid=493572" इत्यस्माद् प्रतिप्राप्तम्