उष्णासह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णासहः पुं, (उष्ण आतप आसह्यते यत्र । उष्ण + आ + सह + अच् ।) हेमन्तऋतुः । इति राज- निर्घण्टः ॥ (उष्णासह्यकारिणि, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णासह¦ पु॰ उष्ण आसह्यतेऽत्र आ + सह--अच्।

१ हेमन्तेऋतौ। उष्णं न सहते अच्।

२ असह्योष्णे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णासह¦ m. (-हः) The cold season. E. उष्ण warmth, असह intolerant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णासह/ उष्णा m. ( scil. काल)" the time in which heat is tolerable " , the winter L.

"https://sa.wiktionary.org/w/index.php?title=उष्णासह&oldid=493616" इत्यस्माद् प्रतिप्राप्तम्