ऊष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष रोगे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं सकं- सेट् ।) दीर्घादिः । “ऊषति सन्तं खलः” । इति दुर्गादासः ॥

ऊषम्, क्ली, (ऊष् + क ।) प्रभातम् । इति शब्दरत्नावली ॥

ऊषः, पुं, क्षारमृत्तिका । इत्यमरः ॥ (यथा मनुः ५ । १२० । “कौषेयाविकयोरूषैः कुतपानामरिष्टकैः” । “ऊषैः क्षारमृत्तिकाभिः” इति कुल्लुभट्टः । कर्णविलम् । चन्दनाद्रिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष पुं।

क्षारमृद्

समानार्थक:ऊष,क्षारमृत्तिका

2।1।4।2।2

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष¦ पु॰ रूजायाम् भ्वा॰ पर॰ सक॰ सेट्। ऊषति औषीत्[Page1394-a+ 38] ऊषाम् बमूव आस चकार। ऊषितः व्यूषः ऊषणः।

ऊष¦ पु॰ ऊष--रुजायां क।

१ क्षारे,

२ कर्णरन्ध्ने,

३ चन्द्र-नाद्रौ च।
“कौशेयाविकयोरूषैः” मनुः।
“सोषैरुदकगो-मूत्रैः शुध्यत्याविककौषिकम्” या॰। तत्र चन्दनाद्रेःविरहितापकत्त्वात् कर्णच्छिद्रस्य अल्पजजादिप्रवेशेन उद्वेग-हेतुत्वात् क्षारमृत्तिकाया मलापहारकत्वात् तथात्वम्इति भेदः। ऊषति अन्धकारं पेचकत् वा।

४ प्रभाते

५ रेतसि न॰। तस्य च क्षारवत्तीव्रत्वात् उष्णत्वाच्च-तथात्वम्। यथा च रेतस ऊषत्वम् तथाह
“रेतोवा ऊषाः प्रजननं तदेनं प्रजनन आभजत्येतद्ध वैपितरः प्रजननाभक्ता भवन्ति यदेषां प्रजाभवति” शत॰ब्रा॰

१३ ,

८ ,

१ ,

१४ ।

५ क्षारमृत्तिकायां स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष¦ r. 1st cl. (ऊषति) To be diseased or disordered.

ऊष¦ m. (-षः) Salt-ground, soil impregnated with saline particles. n. (-षं) Dawn, day-break. f. (-षा) The wife of ANIRUDD'HA. E. ऊष् to be or make sick, क affix, fem. टाप्: see उषा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊषः [ūṣḥ], [ऊष्-रुजायाम्-क]

Salt ground; saline earth; कौशेयाविकयोरूषैः (शौचं विधीयते) Ms.5.12.

An acid.

A cleft, fissure.

The cavity of the ear.

The Malaya mountain.

Dawn, daybreak (-षम् according to some).

Semen. -षी Saline earth; भस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम् Bhāg.1.15.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष m. ( उष्BRD. ; ऊष्T. ), salt ground , soil impregnated with saline particles TS. AitBr. iv , 27 , 9 S3Br. Mn. v , 120 Sus3r. etc. (according to the ब्राह्मणs also " cattle ")

ऊष m. a cleft , hole L.

ऊष m. the cavity of the ear L.

ऊष m. the Malaya mountain L.

ऊष m. dawn , daybreak L. (in the latter sense also n. W. )

ऊष f( आand ई). soil impregnated with saline particles , sterile soil Ka1tyS3r. BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ūṣa in the later Saṃhitās[१] and Brāhmaṇas[२] denotes salt ground suited for cattle. Cf. Uṣa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊष पु.
(बहु.) क्षारीय खनिज से युक्त मिट्टी ‘उदीचीं शाखामुदस्योषान्निवपति’, का.श्रौ.सू. 17.1.4; लवणयुक्त भूमि की मिट्टी, मा.श्रौ.सू. 1.5.2.13 (अग्न्याधान)।

  1. Taittirīya Saṃhitā, v. 2, 3, 2, etc.
  2. Aitareya Brāhmaṇa, iv. 27;
    Satapatha Brāhmaṇa, v. 2, 1, 16, etc.
"https://sa.wiktionary.org/w/index.php?title=ऊष&oldid=493713" इत्यस्माद् प्रतिप्राप्तम्