ऋतपेशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतपेशस्¦ पु॰ ऋतमुदकं पेशोरूपमस्य। जलात्मके वरुणे
“वरुणाय ऋतपेशसे दधीत” ऋ॰

५ ,

६६ ,

१ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतपेशस्/ ऋत--पेशस् mfn. having a perfect shape([ BRD. ]) RV. v , 66 , 1

ऋतपेशस्/ ऋत--पेशस् mfn. (looking like water Sa1y. )

"https://sa.wiktionary.org/w/index.php?title=ऋतपेशस्&oldid=248447" इत्यस्माद् प्रतिप्राप्तम्