एकमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख¦ न॰ एकं मुखं प्रधानं यत्र।

१ एकप्रधाने द्यूतादौ
“द्यूतमेकमुखं कार्य्य तस्करज्ञानकारणात्” या॰। एकं मुखं द्वारं यत्र।

२ एकद्वारे मण्डपभेदे।
“मण्डपंकारवेत्तत्र प्राङमुखं वाप्युदङ्मुखम्” पुरा॰ अन्नाचलादौएकमुखमण्डपं विहितम् अन्यत्र तु चतुर्मुखमिति भेदः। [Page1478-a+ 38] एकं मुखमिवोन्नताकारविशेषोऽस्य। एकवक्त्राकारोन्नतांश-चिह्नयुक्ते

३ रुद्राक्षफलभेदे। तत्फलस्य एकादिचर्दशमुखताशास्त्रे उक्ता। तन्मुखन्तु
“रुद्राक्षस्योन्नतं प्रोक्तं मुखंपुच्छन्तु निम्नगम्” तन्त्रसा॰ स्वच्छन्दमहेश्वरे उक्तम्। रुद्राक्षशब्दे विवृतिः। एकवक्त्रादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख¦ mfn. (-खः-खा-खी-खं)
1. Having one chief or head.
2. Onefaced. E. एक and मुख the mouth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमुख/ एक--मुख mfn. having one mouth Hcat.

एकमुख/ एक--मुख mfn. having the face turned towards the same direction AV. ix , 4 , 9

एकमुख/ एक--मुख mfn. having one chief or superintendent Ya1jn5. ii , 203

एकमुख/ एक--मुख mfn. belonging to the same category Sa1y. on TBr.

"https://sa.wiktionary.org/w/index.php?title=एकमुख&oldid=493933" इत्यस्माद् प्रतिप्राप्तम्