औदल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल¦ त्रि॰ चिकितगालवकालववमनुतन्तुकुडिलानां वैश्वा-मित्रदेवरातौदलेति” आ॰ श्रौ॰

१२ ,

१४ ,

२ , उक्ते चिकि-तादीनां षण्णां प्रवरर्षिभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल m. a descendant of उदलA1s3vS3r.

औदल n. N. of a सामन्La1t2y.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदल न.
एक साम का नाम, पञ्च.ब्रा. 14.11.32 सा.वे. 1.16० पर निबद्ध।

"https://sa.wiktionary.org/w/index.php?title=औदल&oldid=477809" इत्यस्माद् प्रतिप्राप्तम्