कनीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीन¦ त्रि॰ कन--प्रीतौ ईनन्।

१ कमनीये।
“सद्योहजोवोवृषभः कनीनः” ऋ॰

३ ,

४८ ,

२ ।
“कनीनः कमनीयः” भा॰
“भिनत् कनीन ओदनं पच्यमानम्” ऋ॰

८ ,

६९ ,

१४ ।
“जारः कनीन इव चक्षदानः” ऋ॰

१ ,

११

७ ,

१८ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीन [kanīna], a. Ved. Young.

नी The little finger.

The pupil of the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीन mfn. young , youthful RV. S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=कनीन&oldid=494710" इत्यस्माद् प्रतिप्राप्तम्