करतलस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतलस्थ¦ mfn. (-स्थः-स्था-स्थं) Held in the hand, what is in or under the hand. E. करतल, and स्य what is.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतलस्थ/ कर--तल---स्थ mfn. resting in the palm of the hand W.

"https://sa.wiktionary.org/w/index.php?title=करतलस्थ&oldid=262119" इत्यस्माद् प्रतिप्राप्तम्