कराल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करालम्, क्ली, (कराय चक्षुरोगादिनाशाय अलति पर्य्याप्नोतीति । अल् + अच् ।) कृष्णकुठेरकः । इति मेदिनी ॥ काल तुलसी इति भाषा ॥

करालः, पुं, (करं आलाति गृह्नाति । आ + ला + कः । कराय क्षेपाय अलति पर्य्याप्नोति वा ।) सर्जरसयुक्ततैलम् । इति मेदिनी ॥ गर्जनतेल इति भाषा ॥ तैले घृते वा पक्ववेसवारः । इति पाकराजेश्वरः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथा, “तप्तस्नेहे पचेत् पूर्ब्बं वेसवारकसंज्ञकम् । पाकप्रापितसौरभ्यं करालं सूदकैर्मतम्” ॥ गन्धर्व्वभेदः ॥ यथा, महाभारते । १ । १२३ । ५४ । “सद्धा वृहद्धा वृहकः करालश्च महामनाः” ॥)

करालः, त्रि, (कराय क्षेपाय भयप्रदर्शनाय अलति यर्य्याप्नोति ।) दन्तुरः । दे~तो इति भाषा ॥ (यथा, “कराल वदनां घोरां मुक्तकेशीं चतुर्भुजां” । इति चामुण्डाध्यानम् ॥) तुङ्गः । उचु इति भाषा ॥ भीषणः । इति मेदिनी ॥ भयानक इति यावत् ॥ (यथा, रघुः । १२ । ९८ । “तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कराल वि।

दन्तुरः

समानार्थक:कराल

3।3।205।2।1

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च। करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कराल वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।3।205।2।1

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च। करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कराल¦ पु॰ कराय विक्षेक्षायालति षर्य्याप्नोति करं लाति ला-क वा।

१ सर्जरसयुक्ततैले (तेलघृना)

२ कृष्णकुठेरके(कालतुलसी)

३ तुङ्गे

४ दन्तुरे उन्नतदन्ते (दें तो)

५ भया-नके त्रि॰ मेदि॰।
“करालवदनां घोराम्”
“घोरदंष्ट्रांकरालास्याम्” श्यामाध्यानम्।
“वपुर्महोरगस्येव करा-लफणमण्डलम्” रघुः
“लम्बा कराला विनता तथैव बहु-पुत्रिका”
“दुर्द्दर्शना सुदुर्गन्धा कराला मेघका-लिका” (पूतना) सुश्रु॰। (अनन्तमूल)

६ शारिधोष-धो स्त्री राजनि॰। गौरा॰ ङीष्।

८ अग्नेर्जिह्वाभेदे जटा-धरः। सा च तामसी यथाह शा॰ ति॰
“विश्वमूर्त्ति-स्फुलिङ्गिन्यौ धूम्रकर्ण्णा मनोजवा। लोहितान्या करा-लो च कली तामस्य ईरिताः”। संज्ञायां कन् अत इ-त्त्वम्। करालिका राजसवह्निजिह्वायाम्।
“पद्मरागासुवर्ण्णान्या तृताया भद्रलोहिता। लोहितानन्तरं श्वताधूमिनी च करालिका। राजस्योरसना वह्नेर्विहिताःकाम्यकर्ममु” अग्निजिह्वशब्दे दर्शितवाक्यन्तु सामान्य-विषयम्।

९ दन्तरोगभेदे पु॰।
“शनैः शनैर्विकुरुते वायु-दीन्तसमाश्रितः। करालान् विकृतान् दन्तान् कराली न स[Page1699-a+ 38] सिध्यात” भावप्र॰। तादृशरोगयुक्तत्वात् दन्तुरस्य तथात्वम्।
“तप्तस्नेहे पचेत् पूर्वं वेसवारकसंज्ञकम्। पाकप्रापिततसौरभ्यं करालं सूदकैर्मतम्” पाकशास्त्रोक्ते स्नेहपक्वे

१० वेसवारेन॰। (कडि)

११ कस्तूरामृगे पुंस्त्री
“एणहरिणर्ष्यकुरङ्गकरा-लकृतमालशरभश्वदंष्ट्रापृषतचारुष्कमृगमातृकाप्रभृततयोजङ्घलाः मृगाः कषया मधुरा लघवो वातपित्तहरास्तीक्ष्णाहृद्या वस्तिशोधनाश्च” सुश्रुते मृगभेदानुक्त्वा तद्गुणा उक्ताः।

१२ दैत्यभेदे पु॰।
“ससृमः कालवदनः करालःकौशिकः शरः” हरितं

४२ असुरनामकथने।
“ससृमः-कालवदनः करालः केशिरेव च” हतिवं॰

२६

३ अ॰। स्वार्थे कन् करालकः उक्तार्थेकृष्णतुलस्याम् पु॰ रत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कराल¦ mfn. (-लः-ला-लं)
1. Great, large.
2. High, lofty.
3. Formidable, terrible.
4. Having projecting teeth. m. (-लः) Rosin, pitch, or a mixture of oil and the resin of the Sal tree. n. (-लं) A dark kind of Tulasi or Basil. f. (-ला) A kind of swallow wort, commonly Anantamul, (Hemisdemus Indicus.) See शारिवा। f. (-ली) One of the seven tongues of AGNI or fire. E. कर the hand, &c. ला with आङ् prefixed to take, and क affix; or कर, and अल् to be able, &c. affix अण्, fem. do टाप् or ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कराल [karāla], a.

Dreadful, formidable, frightful, terrible; U.5.5,6.1; Māl.3; Bg.11.23,25,27; वपुर्महोरगस्येव करालफणमण्डलम् R.12.98; Mv.3.48.

Gaping, opening wide; करालवक्त्र U.5.6.

Great, large, high, lofty.

Uneven, jagged; pointed; प्रालेयमिश्रमकरन्द- करालकोशैः (पुष्पैः) Ve.2.6; Māl.1.38.

Harsh, क्वणितकरालकिंकिणीकः Māl.5.3.

Wide, spacious; सन्धिः करालो भवेत् Mk.3.12.

Deformed.

Having projecting teeth; करालो दन्तुरे तुङ्गे विकृतोज्ज्वलयोरपि । विग्रहे भीषणे ... ॥ Nm.

लः Resin, pitch.

A disease of the teeth.

Black Tulasī. -ला A terrific form of Durgā; ˚आयतनम्; न करालोपहलाराच्च फलमन्यद्विभाव्यते Māl.5. 33. -ली One of the seven tongues of fire. काली कराली च मनोजवा च Muṇḍ.1.2.4. -लम् A particular condiment.-Comp. -दंष्ट्र a. having terrific teeth. -वदना an epithet of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कराल mfn. opening wide , cleaving asunder , gaping (as a wound) Mr2icch. Pan5cat. R. etc.

कराल mfn. having a gaping mouth and projecting teeth BhP. R. Prab.

कराल mfn. formidable , dreadful , terrible MBh. R. Sus3r.

कराल m. a species of animal , musk-deer Sus3r. Nigh.

कराल m. a mixture of oil and the resin of Shorea Robusta L.

कराल m. N. of a region Ra1jat.

कराल m. of an असुर

कराल m. of a रक्षस्

कराल m. of a देव-गन्धर्व

कराल m. N. of दुर्गाMa1lati1m.

कराल m. of a procuress Hit.

कराल m. a sword

कराल n. a sort of basil Car.

कराल n. a kind of Ocimum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--another term for शिव; a Bhairava. Br. II. २५. ६८; IV. २०. ८२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARĀLA : A Deva Gandharva. He took part in the birthday celebrations of Arjuna. (Chapter 122, Ādi Parva, M.B.).


_______________________________
*11th word in right half of page 389 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कराल&oldid=495028" इत्यस्माद् प्रतिप्राप्तम्