कर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णः, पुं, (कीर्य्यते क्षिप्यते । शब्दो वायुना यत्र । किरति शब्दग्रहणेन मनसि सुखं क्षिपति ददा- तीत्यर्थः । कॄश विक्षेपे + “कॄवृजॄसीति” नन् निच्च । उणां ३ । १० । यद्वा कर्ण्यते आकर्ण्यते अनेन । कर्ण + करणे अप् ।) श्रवणेन्द्रियम् । काण् इति भाषा । तत्पर्य्यायः । शब्दग्रहः २ श्रोत्रम् ३ श्रुतिः ४ श्रवणम् ५ श्रवः ६ । इत्य- मरः । २ । ६ । ९४ ॥ श्रौत्रम् ७ । इति तट्टीका ॥ वचोग्रहः ८ । इति राजनिर्घण्टः ॥ (यथा रघः । १ । ९ । “तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः” ॥) कर्णस्तु श्रवणेन्द्रियस्य गोलकं स्थानम् । तत्र श्रोत्र- मिन्द्रियम् । तत्तु कर्णशस्कुल्यवच्छिन्ननभोभागः । तस्य देवता दिक् । विषयः शब्दः । इति श्री- भागवतम् ॥ युधिष्ठिराग्रजः । स तु कुन्त्याः कन्याकाले सूर्य्यौरसजातः । एतेन काणीन इत्या- ख्ययापि प्रसिद्धः । अस्य जन्मादिविवरणन्तु महा- भारते । १ । १११ अध्याये द्रष्टव्यं ॥ तत्पर्य्यायः । राधेयः २ वसुषेणः ३ अर्कनन्दनः ४ घटोत्कचान्तकः ५ चाम्पेशः ६ सूतपुत्त्रकः ७ । इति त्रिकाण्डशेषः ॥ चाम्पाधिपः ८ अड्गराट् ९ राधासुतः १० अर्क- तनयः ११ । इति हेमचन्द्रः ॥ अङ्गाधिपः १२ । इति भूरिप्रयोगः ॥ (यथा महाभारते । १ । सम्भवपर्ब्बणि १११ । ३१ । “प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ । कर्णो वैकर्त्तणश्चैव कर्म्मणा तेन सोऽभवत्” ॥ अयं हि दातॄणामग्रगण्यः । अस्य किमपि नादेय- मासीत् । अन्यैरभेद्यं सहजमपि स्वदेहकवचं शरीरात् समुत्कृत्य ब्राह्मणरूपधारिणे याच- मानाय इन्द्राय दत्तवान् तथा उपोषितं द्विज- रूपधारिणं विष्णुं स्वपुत्त्रमांसेन प्रीणयामास । एतद्विवरणन्तु जैमिनिभारते सुष्पष्टमस्त्येव । अयं परशुरामशिष्यी महावीर्य्यः भारतयुद्धे दुर्य्योध- नपक्षावलम्बी आसीत् । अष्ठादशदिवसव्याप्ते भारतसंग्रामे भीष्मदेवः सेनापतिपदमधिरुह्य दशाहं यावत् युद्धमकरोत् । ततः शरशय्यां गते तस्मिन् द्रोणश्चतुर्द्दिनानि अयुध्यत । एतस्मि- न्नेव समयेऽयं कर्णोऽपि स्वसेनावलमादाय पाण्डवैः सह युयुधे । ततो गतजीविते द्रोणे सैनापत्य- मधिरूढोसौ दिवसद्वयं वियुध्य कृष्णसहायेना- र्ज्जुनेन निहत आसीत् ॥) सुवर्णालिवृक्षः । इति मेदिनी ॥ (धृतराष्ट्रशतपुत्त्रेषु एकः पुत्त्रः । यथा महाभारते १ । ११७ । ३ । “दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव च” । नौकायाः क्षेपणीविशेषः । (दा~ड इति भाषा ॥ यथा रामायणे ६ । २३ । ३० । “हतप्रवीरा विध्वस्ता निरुत्साहा निरुद्यमा । सेना भवति संग्रामे हतकर्णेव नौर्जले” ॥ कर्णः अस्त्यस्य प्राशस्त्येन । अर्श आद्यच् । दीर्घ- कर्णे त्रि, यथा यजुर्व्वेदे । २ । ४ । ४० । “खड्गो वैश्वदेवः श्वाकृष्णा कर्णो गर्द्दभः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण पुं।

कर्णः

समानार्थक:कर्ण,शब्दग्रह,श्रोत्र,श्रुति,श्रवण,श्रवस्

2।6।94।2।1

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

अवयव : कर्णपाली

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण¦ पु॰। कर्ण्यते आकर्ण्यतेऽनेन कर्ण करणे अच्कीर्य्यन्ते शब्दा वायुनाऽत्र कॄ--नन् वा।

१ श्रोत्रे शब्द-ज्ञानसाधने इन्द्रियभेदे तदाधारे

२ गोलके च। श्रोत्रञ्चकर्ण्णशषुकल्यवच्छिन्ननभोरूपमिति नैयायिकादयः। सात्विकाकाशसूक्ष्मांश इति वेदान्तिनः सांख्यादयश्चस्वीचक्रुः। तत्राद्यमते शब्दोत्पत्तिदेशे श्रोत्रस्य गम-नाभावेन अन्यत्रोत्पन्नशब्दग्रहणासम्भवः। तथा हिआकाशस्यैकत्वेऽपि उपाधिभेदेन भेदात् यदीयकर्ण-शष्कुलीप्रदेशे शब्दसमवायस्तस्यैव श्रावणम् नान्यस्य, ततश्चवीचितरङ्गन्यायेन कदम्बकोरककन्यायेन वा शब्दोत्पत्तावपिशब्दोत्पत्तिदेशस्य श्रोतुश्च विभिन्नदेशस्थतया न शब्दोप-लब्धिः स्यात्। अतस्तत्तद्देशस्थस्य शीघ्रं धावमानस्य वा-योः संयोगविभागादयः श्रोतुः शब्दादभिव्यञ्जकाः। तदेतत् शङ्कापूर्व्वकम् मीमांसाभाष्ये समर्थितम् यथा। (
“यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति नकुर्व्वन्ति, आकाशविषयत्वाच्छब्दस्य, आकाशस्यैकत्वात्,य एवापरत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति स्रुघ्न-स्यैः संयोगविभागैरभिव्यक्तः पाटकिपुत्रेऽप्युपलभ्येत?। यस्य पुनः कुर्व्वन्ति, तस्य वायवीयाः संयोगविभागावाय्वाश्रितत्वाद्वायुष्वेव करिष्यन्ति। यथा, तन्तवः तन्तु-ष्वेव पटं, तस्य पाटलिपुत्रेष्वनुपललम्भी युक्तः, स्रुघ्नस्थ-त्वात्तेषाम्। यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः, दूरेसत्याः कर्णशष्कल्याः अनुपकारकाः संयोगविभागाः। तेन दूरे यच्छ्रोत्रं तेन नोपलम्यते” इति। नैददेवं,अप्राप्ताश्चेत् संयोगविभागाः श्रोत्रस्योपकुर्युः सन्निकृष्टविप्र-कृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् न च युगपदुपल-भेते। तस्मान्नाप्राप्ताः उपकुर्वन्ति, न चेदुपकुर्वन्ति,तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागौ इति”। नैतदेवं, अभिघातेन हि प्रेरिताः वायवस्तिमितानि वाय्व-न्तराणि प्रतिबाधमानाः सर्व्यतोदिक्कान् संयोगविभागान्उत्पादयन्ति, यावद्वेगमभिप्रतिष्ठन्ते। ते च (संयो-गविभागाः) वायोरप्रत्यक्षत्वात् नोपलभ्यन्ते। अनु-परतेष्वेव तेषु शब्दः उपलभ्यते, नोपरतेषु। अतो नदोषः। अत एव चानुवातं दूरादुपलभ्यते शब्दः”। वेदान्त्यादिमते शब्दस्य पञ्चमूतगुणतया शब्दाधारं वायुनाझटिति कण्णदेशे यथावेगं धावमानेन कर्ण्णप्रापणसम्भव[Page1707-a+ 38] स्तेन शब्दोपलम्भः। तन्मते श्रवणेन्द्रियस्य प्राप्यकारि-त्वोक्तिरप्येतत्परेति बोध्यम्। कर्ण्णस्याविष्ठातृदेवश्च दिक् इति करणाधिषशब्दे उक्तम्। कर्ण्णग्राह्याश्च शब्दास्तद्भेदास्तद्धर्म्माश्च
“कर्ण्णेकृतं कनक-पत्रमनालपन्त्या” चोगप॰।
“मिथस्तदाकर्ण नसज्जकर्णया” नैष॰
“तद्गुणैः कर्ण्णमागत्य चापलाय प्रणोदितः” रघुःश्रवणेन्द्रियस्य सूक्ष्मत्वेऽपि तदाधाराभिप्रायेण
“अवलम्बित-कर्णशष्कुलीकलसीकं रचयन्नवोचत” नैष॰ वाक्यम्।

३ सुवर्ण्णालीवृक्षे मेदि॰। त्रिकोणादिक्षेत्रे

४ भुजकोटि-संयोजकरेखाभेदे तद्रेखामानज्ञानोपायश्च लीला॰ उक्तःयथा
“इष्टाद्बाहो यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः। त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः। तत्-कृत्योर्योगपदं कर्ण्णो, दोःकर्ण्णवर्गयोर्विवरात्। मूलं कोटिः,कोटिश्रुतिकृत्योरन्तरात् पदं बाहुः” इति उदा॰ दिङ्मात्र-मत्रोच्यते भुजः

४ कोटिः

३ अनयोर्वर्गः

१६ ,

९ , तयो-र्योगः

२५ तस्य मूलम्

५ तथाच चतुर्हस्तबाहुके त्रिह-स्तकोटिके क्षेत्रे कर्ण्णमानम् पञ्च हस्ताः। अधिकंक्षेत्रव्यवहारशब्दे वक्ष्यते। अस्य च भुजकोटिभेदनात् कृति-द्वारा तयोर्वर्गव्यापनाच्चकर्ण्णत्वम्।

५ कुटिले च
“व्याघार-णवत् प्राणभृतः कर्णसहिताः” कात्या॰

१७ ,

६ , ॰।
“कर्ण्णेनअक्ष्णया सहिताः” संग्र॰ व्या॰
“अक्ष्णया कौटिल्येन” इतिकात्या॰

५ ,

४ ,

१५ सू॰ व्या॰ कर्कः। कुन्त्याः कन्यावस्थायांसूर्य्यात् जाते स्वनामख्याते

६ वसुषेणे तदुत्पत्तिकथा यथा
“शूरोनाम यदुश्रेष्टोवमुदेवपिताऽभवत्। तस्य कन्या पृथानाम रूपेणासदृशी भुवि। पितुः स्वस्रीयपुत्राय सोऽनप-त्याय वीर्यवान्। अग्रमग्र प्रतिज्ञाय स्वस्यापत्यस्य वैतदा। अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया। अददत्कुन्तिभोजाय स तां दुहितरं तदा। सा नियुक्ता पितुर्गेहब्राह्मणातिथिपूजने। उग्रम्पर्य्यचरद्घोरं ब्राह्मणं श सितव्रतम्। निगूढनिश्चयं धर्मवन्तं दुर्वाससं विदुः। तमुग्रंशंसितात्मानं सर्वयत्नैरतोषयत्। तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि। उवाचचैनां भगवान् प्रीतोऽस्मि सुभगे!तव। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसा-दात्त्व देवि। पुत्रान् जनिष्यसि। एवमुक्ता च सा बाला तदाकौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी। प्रकाशकर्त्ता भगवांस्तस्यां गर्भं दघौ तदा। अजीजनत् सुतंतस्यां सर्वशस्त्रभृतांपरम्। सकुण्डलं सकवचं देवगर्भं श्रिया-न्वितम्। दिवाकरसमं दाप्त्या चारुसंर्वाङ्गभूषितम्। निगूह-[Page1707-b+ 38] माना जातं वै बन्धुपक्षभयात् तदा। उत्ससर्ज जले कुन्तीतङ्कुमारं यशस्विनम्। तमुत्सृष्टं जले गर्भं राधाभर्त्ता म-हायशाः। राधायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा। चक्रतुर्न्नामधेयञ्च तस्य बालस्य तावुभौ। दम्पती वसुषेणेतिदिक्षु सर्वाखु विश्रुतम्। स वर्द्धमानो बलवान् सर्वास्त्रेषूत्तमोऽभवत्। वेदाङ्गानि च सर्वाणि समाप जयतांवरः। यस्मिन्काले जपन्नास्ते घीमान् सत्यपराक्रमः। नादेयं ब्राह्मणे-ष्वासीत्तस्मिन् काले महात्मनः। तमिन्द्रो ब्राह्मणोभूत्वा पु-त्रार्थेभूतभावनः। ययाचे कुण्डले वीरं कवचञ्च सहाङ्गजम्। उत्कृत्य कर्णोह्यददत् कवचं कुण्डले तथा। शक्तिं शक्रो-ददौ तस्मै विस्मितश्चेदमब्रवीत्। देवासुरमनुष्याणां गन्धर्वो-रगरक्षसाम्। यस्मिन् क्षेप्स्यसि दुर्द्धर्व। स एकोन भविष्यति। षुरा नाम च तस्यासीद्वसुषेण इति क्षितौ। ततो वैकर्त्तनःकर्णः कर्मणा तेन सोऽभवत्। आमुक्तकवचोवीरोयस्तु जज्ञेमहायशाः। स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः। स तु सूतकुले वीरो ववृधे राजसत्तम। कर्णं नरनरश्रेष्ठंसर्वशस्त्रभृतां वरम्। दुर्योधनस्य सचिवं मित्रं शत्रुविना-शनम्। दिवाकरस्य तं विद्धि राजन्नं शमनुत्तमम्”। तस्याङ्गदेशाषिपताप्राप्तिः अङ्गाधिपशब्दे उक्ता। कर्णोऽ-स्त्यस्य प्राशस्त्येन अर्श॰ अच्।

७ लम्बकर्णे त्रि॰।
“खड्गोवै-श्वदेवः श्वा कृष्णः कर्ण्णोगर्दभः” यजु॰

२४ ,

४० ।
“कर्ण्णो ल-म्वकर्ण्णः” वेददी॰।

८ अरित्रे च पु॰ कर्णः
“श्रोत्रमरित्र-ञ्चेति” दुर्गः। कर्ण्णधारः।
“हतकर्ण्णेव नौर्जले” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण¦ r. 10th cl. (कर्णयति) To pierce or bore: with the prefix आङ्, समा, (सम् and आङ्) or उप, to hear or listen.

कर्ण¦ m. (-र्णः)
1. The ear.
2. KARNA a prince, sovereign of Angadesha, and elder brother, by the mother's side, to the Pandu princes, being the son of SURYA by KUNTI, before the marriage with PANDU.
3. The helm or rudder of a vessel.
4. (In prosody,) A spondee, a foot of two long syllables.
5. (In geometry,) The hypo- thenuse of a triangle, or the diagonal of a tetragon.
6. A plant, (Cassia fistula.)
7. A kind of swallow wort, (Colotropis gigantea.) E. कर्ण to hear, घञ् affix; or कृ to do, &c. न Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण [karṇa], a. Ved.

Having long ears.

Furnished with chaff (as grain).

र्णः The ear; अहो खलभुजङ्गस्य विपरीतवधक्रमः । कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ Pt.1. 35, 34 also; -कर्णे दा to listen; कर्णमागम् to come to the ear, become known; तद्गुणैः कर्णमागत्य R.1.9; कर्णे कृ to put round the ear; Ch. P.1; कर्णे कथयति whispers in the ear; cf. षट्कर्ण, चतुष्कर्ण &c. also.

The handle or ear of a vessel; उभा कर्णा हिरण्यया Rv.8.72.12.

The helm or rudder of a ship; सेना भ्रमति संख्येषु हत- कर्णेव नौर्जले Rām.6.48.26.

The hypotenuse of a triangle.

The diameter of a circle; Sūrya.

An intermediate region or quarter (उपदिग्भाग); Mb.6. 6.1.

(In prosody) A spondee.

N. of a tree (Mar. बाहवा, रुइमांदार) Rām.5.56.34.

N. of a celebrated warrior on the side of the Kauravas mentioned in the Mahābhārata. भवान् भीष्मश्च कर्णश्च Bg.1.8;11.34. [He was the son of Kuntī begotten on her by the god Sun while she was yet a virgin residing at her father's house (see Kuntī). When the child was born, Kuntī, afraid of the censure of her relatives and also of public scandal, threw the boy into the river where he was found by Adhiratha, charioteer of Dhṛitrāṣṭra, and given over to his wife Rādhā, who brought him up like her own child; whence Karṇa is often called Sūtaputra, Rādheya &c. Karṇa, when grown up, was made king of Aṇga by Duryodhana, and became by virtue of his many generous acts a type of charity. On one occasion Indra (whose care it was to favour his son Arjuna) disguised himself as a Brāhmaṇa and cajoled him out of his divine armour and ear-rings, and gave him in return a charmed javelin. With a desire to make himself proficient in the science of war, he, calling himself a Brāhmaṇa went to Parasurāma and learnt that art from him. But his secret did not long remain concealed. On one occasion when Parasurāma had fallen asleep with his head resting on Karṇa's lap, a worm (supposed by some to be the form assumed by Indra himself to defeat Karṇa's object) began to eat into his lap and made a deep rent in it; but as Karṇa showed not the least sign of pain, his real character was discovered by his preceptor who cursed him that the art he had learnt would avail him not in times of need. On another occasion he was curse by a Brāhmaṇa (whose cow he had unwittingly slain in chase) that the earth would eat up the wheel of his chariot in the hour of trial. Even with such disadvantages as these, he acquitted himself most valiantly in the great war between the Paṇḍavas and Kauravas, while acting as generalissimo of the Kaurava forces after Bhīṣma and Droṇa had fallen. He maintained the field against the Paṇḍavas for three days, but on the last day he was slain by Arjuna while the wheel of his chariot had sunk down into the earth. Karṇa was the most intimate friend of Duryodhana, and with Śakuni joined him in all the various schemes and plots that were devised from time to time for the destruction of the Paṇ&dvas.] -Comp. -अञ्चलः (लम्) Ear-lobe; (Mātaṅga L.5.12.)

अञ्जलिः The auditory passage of the outer ear.

The ears pricked up; आपीय कर्णाञ्जलिभिर्भवापहाम् Bhāg.3.13.5. -अनुजः Yudhiṣṭhira. -अन्तिक a. close to the ear; स्वनसि मृदु कर्णान्तिकचरः Ś.1.23. -अन्दुः, -न्दू f. an ornament for the ear, ear-ring. -अर्पणम् giving ear, listening.-आरा (= -वेधनी). -आस्फालः the flapping of the elephant's ears. -इन्दुः f. a semicircular ear-ring.-उत्तंसः an ear-ornament or merely an ornament (according to some authorities). (Mammaṭa says that here कर्ण means कर्णंस्थितत्व; cf. also his remark ad hoc: कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितः । सन्निधानार्थबोधार्थं स्थितेष्वेत- त्समर्थनम् ॥ K. P.7). -उपकर्णिका rumour; (lit. 'from ear to ear'). प्रागेव कर्णोपकर्णिकया श्रुतापवादक्षुभितहृदयः Pt. -ऊर्णः a kind of deer; कर्णोर्णैकपदं चास्मै निर्जुष्टं वृकनाभिभिः Bhāg.-कषायः Dirt in the ears; आपीयतां कर्णकषायशोषाननुक्रमिष्ये न इमान्सुपेशान् Bhāg.2.6.46.

कीटा, टी a worm with many feet and of a reddish colour,

a small centipede. -कुमारी N. of Bhavānī. -कूटः The tower at the corner of the roof; Māna.19.54-55. -क्ष्वेडः (in Medic.) a constant noise in the ear. -गूथम् earwax. (-थः) -गूथकः hardening of the wax of the ear.-गोचर a. audible. -ग्राहः a helmsman. -चूलिका f. An ear-ring; उत्कृत्तकर्णचूलिकेन मुखेन ...... Svapna.2. -जप a. (also कर्णेजप) a secret traducer, talebearer, informer. कर्णेजपः सूचकः Mbh. on P.III.2.13. -जपः, -जापः slandering, tale-bearing, calumniating. -जलूका a small centipede. (also -जलौकस्, -जलौका) -जाहम् the root of the ear; cf. तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाह चौ Pān. V.2.24. अपि कर्णजाहविनिवेशिताननः Māl.5.8. -जित् m. 'conqueror of Karṇa', epithet of Arjuna, the third Pāṇḍava prince. -ज्वरः pain to the ear; U.5.6. -तालः the flapping of the elephant's ears, the noise made by it; विस्तारितः कुञ्जरकर्ण- तालैः R.7.39,9.71; Śi.17.37. -दर्पणः an ear-ring.-दुन्दुभिः = कर्णकीटा. -धारः a helmsman, a pilot; अकर्णधारा जलधौ विप्लवेतेह नौरिव H.3.2; अविनयनदीकर्णधार- कर्ण Ve.4. -धारिणी a female elephant. -पत्रकः The lobe of the ear; Y.3.96. -पथः the range of hearing.-परम्परा from ear to ear, hearsay; इति कर्णपरंपरया श्रुतम् Ratn.1. -पर्वन् n. the eighth (i. e. Karṇa) section of the Mahābhārata. -पाकः inflammation of the outer ear. -पालिः, -ली f.

the lobe of the ear.

the outer edge of the ear. (-ली) an ornament of the ear. -पाशः a beautiful ear; U.6.27. -पिशाची f. a type of goddess. -पुटम् the auditory passage of the ear.

पूरः an ornament (of flowers &c.) worn round the ear, an ear-ring; इदं च करतलं किमिति कर्णपूरतामारोपितम् K.6. प्रचुरसमरशोभासुभ्रुवः कर्णपूरः Śiva. B.3.46.

the Aśoka tree.

the Śirīṣa tree.

the blue lotus.

पूरकः an ear-ring.

the Kadamba tree.

the Aṣoka tree.

the blue lotus.-प्रणादः, -प्रतिनाहः a disease of the ear. -प्रान्तः the lobe of the ear. -फलः a kind of fish. -भूषणम्, -भूषा an ear-ornament. -मुकुरः an ear-ornament. -मूलम् the root of the ear; तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति R.12.2. -मोटी a form of Durgā. -योनि a. having the ear as a source. तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः Rv.2.24.8. -लता, -लतिका the lobe of the ear; मन्ये$मुना कर्णलतामयेन N.7.64. -वंशः a raised platform or dais of bamboo. -वर्जित a. earless. (-तः) a snake. -विवरम्, -छिद्रम्, -पुरम्, -रन्ध्रम् the auditory passage of the ear. -विष् f. ear-wax; Ms.5.135.-विषम् 'poisoning the ear', slandering, backbiting.-वेधः piercing the ears to put ear-rings on; a religious ceremony (संस्कार). -वेधनी, -वेधनिका an instrument for piercing the ear. -वेष्टः, -वेष्टनम् an ear-ring; सुकृतौ कर्णवेष्टौ च Rām.5.15.42. -शष्कुली the outer part of the ear (leading to the auditory passage); AV.9.8.1. अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत N.2.8.-शूलः, -लम् ear-ache. -श्रव a. audible, loud; कर्णश्रवे$- निले Ms.4.12. -श्रावः, -संश्रवः 'running of the ear', discharge of pus or ichorous matter from the ear. -सूःf. Kuntī, mother of Karṇa. -स्रोतस् n. excretion of the ear (कर्णमल) कर्णस्रोतोभवं चापि मधुं नाम महासुरम् Mb.6. 67.14. -हर्म्यम् a tower, a side-tower. -हीन a. earless. (-नः) a snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण m. ( कृत्Nir. ; 1. कॄUn2. iii , 10 ), the ear RV. AV. TS. Sus3r. ( अपि कर्णे, behind the ear or back , from behind RV. [See. अपिकर्ण] ; कर्णे, [in dram. ] into the ear , in a low voice , aside Mr2icch. Ma1lav. ; कर्णंदा, to give ear to , listen to S3ak. Mr2icch. ; कर्णम् आ-गम्, to come to one's ear , become known to Ragh. i , 9 )

कर्ण m. the handle or ear of a vessel RV. viii , 72 , 12 S3Br. ix Ka1tyS3r. etc.

कर्ण m. the helm or rudder of a ship R.

कर्ण m. (in geom. ) the hypothenuse of a triangle or the diagonal of a tetragon Hcat. etc.

कर्ण m. the diameter of a circle Su1ryas.

कर्ण m. (in prosody) a spondee

कर्ण m. Cassia Fistula L.

कर्ण m. Calotropis Gigantea L.

कर्ण m. N. of a king of अङ्ग(and elder brother by the mother's side of the पाण्डुprinces , being the son of the god सूर्यby पृथाor कुन्ती, before her marriage with पाण्डु; afraid of the censure of her relatives , कुन्तीdeserted the child and exposed it in the river , where it was found by a charioteer named अधि- रथand nurtured by his wife राधाPage256,3 ; hence कर्णis sometimes called सूत-पुत्रor सूत-ज, sometimes राधेय, though named by his foster-parents वसु-षेण) MBh. BhP. etc.

कर्ण m. N. of several other men

कर्ण ( mfn. कर्ण) , eared , furnished with ears or long ears AV. v , 13 , 9 VS. TS.

कर्ण mfn. furnished with chaff (as grain) TS. i , 8 , 9 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of कुन्ती as a virgin and abandoned by her; brought up by Adhiratha; became a king and father of वृषसेन. फलकम्:F1:  भा. IX. २३. १३-14; X. ४९. 2; Vi. IV. १४. ३६; १८. २८-9; V. ३५. 5 and 7; ३८. १६.फलकम्:/F पाण्डवस् defeated his army. Arjuna was saved from कर्ण's arrows by कृष्ण. Joined Duryodhana in insulting Vidura, and was his evil adviser. फलकम्:F2:  भा. I. १५. १५-16; III. 1. १४; 3. १३.फलकम्:/F Resented साम्ब's action in carrying away लक्ष्मणा but vanquished by साम्ब. In charge of gifts in युधिष्तिर's राजसूय। Joined Duryodhana's army and succeeded द्रोण as com- mander for two days, but was killed by Arjuna. फलकम्:F3:  भा. X. ६८. 5 and 9; ७५. 5; ७८ [९५ (v) १६] & [३७].फलकम्:/F Failed to hit the mark in the स्वयम्वर of लक्ष्मणा. फलकम्:F4:  Ib. X. ८३. २३.फलकम्:/F Identified with Cakravarman, the son of Bala. फलकम्:F5:  Br. III. 6. ३२.फलकम्:/F Was called son of सूत as he was brought up by Adhiratha the सूत. फलकम्:F6:  वा. ९९. ११८.फलकम्:/F [page१-326+ २१]
(II)--a son of आण्डिर. M. ४८. 5.
(III)--born in after-birth as Cakravarma, the son of Bali. वा. ६८. ३२; Br. III. 6. ३३.
(IV)--the son of अङ्ग. M. ४८. १०२-4; वा. ९९. ११२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karṇa : told Śalya that the glory of all the Vāsudevas was established in Kṛṣṇa (sarveṣāṁ vāsudevānāṁ kṛṣṇe lakṣmīḥ pratiṣṭhitā) 8. 27. 62 [See Vṛṣṇi ].


_______________________________
*4th word in left half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karṇa : told Śalya that the glory of all the Vāsudevas was established in Kṛṣṇa (sarveṣāṁ vāsudevānāṁ kṛṣṇe lakṣmīḥ pratiṣṭhitā) 8. 27. 62 [See Vṛṣṇi ].


_______________________________
*4th word in left half of page p861_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्ण पु.
(द्वि.) कान, ‘यज्ञायज्ञिय’ साम के दौरान कान बन्द रखे जाते है, श्रौ.को. (सं.) II.454।

"https://sa.wiktionary.org/w/index.php?title=कर्ण&oldid=495113" इत्यस्माद् प्रतिप्राप्तम्