कर्ण:

विकिशब्दकोशः तः

निर्वचनम्-
कृन्ति: छेदने।निकृत्तद्वार: छिन्नद्वार: भवतीति कर्ण: अस्य अवयवस्य द्वारं निकृत्तम् अस्ति।- यास्क: १.३
खे ऋच्छन्ति इव।- यास्क: १.३
खे ऋ च्छ ..- यास्क:
क र् ण ...खकारस्य ककार:।ऋकारस्य रकार:।चकारछकारयो: णकार:। शब्दा: कर्णं प्रविशन्ति तदा खे ऋच्छन्तीव।-

"https://sa.wiktionary.org/w/index.php?title=कर्ण:&oldid=29605" इत्यस्माद् प्रतिप्राप्तम्