कारणम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • कारणं, उपाय, पर्याय, अभ्युपाय, उपक्रम।

नाम[सम्पाद्यताम्]

  • कारणं नाम साधनम्।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणम्, क्ली, (कार्य्यतेऽनेन । णिजन्तात् कृञो ल्युट् ।) येन विना यन्न भवति तत् । तत्पर्य्यायः । हेतुः २ वीजम् ३ । इत्यमरः । १ । ४ । २८ ॥ निमित्तम् ४ प्रत्ययः ५ । इति जटाधरः ॥ (यथा, विष्णु- पुराणे । १ । १७ । ३० । “यतः प्रधानपुरुषौ यतश्चैतत् चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु” ॥) कारणत्वमाह । अन्यथासिद्धिशून्यत्वे सति नियत- पूर्ब्बवर्त्तित्वम् । तत्रिविधम् । समवायिकारणत्वम् १ असमवायिकारणत्वम् २ निमित्तकारणत्वम् ३ परमाणुपरिमाणभिन्नानां कारणत्वम् । इति भाषापरिच्छेदः । १६-१७ ॥ अणुपरिमाणन्तु न कस्यापि कारणम् । इति सिद्धान्तमुक्तावली (यथा, हेः रामायणे । १ । ६४ । ११ । “बहुभिः कारणैर्देव ! विश्वामित्रो महामुनिः । लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते” ॥) करणम् । (कृ वधे + स्वार्थे णिच् भावे ल्युट् ।) बधः । इति मेदिनी ॥ (आदिः । मूलम् । यथा, मनुः । ११ । ८४ । “ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणञ्चैव लोकस्य ब्रह्मात्रैव हि कारणम्” ॥ प्रमाणम् । यथा, मनुः । ८ । २०० । “सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः” ॥) इन्द्रियम् । (यथा, गीतायाम् । १३ । २० । “कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तत्वे हेतुरुच्यते” ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारणम् [kāraṇam], [कृ-णिच् ल्युट्]

A cause, reason; कारणकोपाः कुटुम्बिन्यः M.1.18; R.1.74; Bg.13.21; oft. with loc. of the effect; Bh.2.84.

Ground, motive, object; प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् Rām.2.73. 12. किं पुनः कारणम् Mbh.; Y.2.23; Ms.8.347; कारण- मानुषीं तनुम् R.16.22.

An instrument, means; गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् Y.3.2,65.

(In Nyāya phil.) A cause, that which is invariably antecedent to some product and is not otherwise constituted; or, according to Mill, 'the antecedent or concurrence of antecedents on which the effect is invariably and unconditionally consequent'; according to Naiyāyikas it is of three kinds; (1) समवायि (intimate or inherent); as threads in the case of cloth; (2) असमवायि (non-intimate or non-inherent), as the conjunction of the threads in the case of cloth; (3) निमित्त (instrumental) as the weaver's loom.

The generative cause, creator, father; Ku.5.81.

An element, elementary matter; Y.3.148; Bg.18. 13.

The origin or plot of a play, poem &c.

An organ of sense; हित्वा तनुं कारणमानुषीं ताम्.

The body.

A sign, document, proof or authority; प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् Ms.11.84.

That on which any opinion or judgment is based.

Action; आत्मना कारणैश्चैव समस्येह महीक्षितः Mb.12.59.13.

A legal instrument or document.

Agency, instrumentality.

A deity (as the proximate or remote cause of creation)

Killing, injuring.

A desire (वासना) created formerly (as पूर्ववासना); पूर्वं नित्यं सर्वगतं मनोहेतुम- लक्षणम् । अज्ञानकर्मनिर्दिष्टमेतत्कारणलक्षणम् ॥ Mb.12.211.6.

णा Pain, agony.

Casting into hell.

Urging, instigation. (-कारणात् for the reason that; द्वेष˚ on account of hatred; मत्कारणात् for my sake; Pt.1.22.)

Action; निमित्ते कारणात्मके Mb.12.289.7.

Comp. अन्तरम् a particular reason; प्रविष्टो$स्मि दुराधर्षं वालिनः कारणान्तरे Rām.4.1.28;

instrumental cause; येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे Rām.3.48.4. -अन्वित a. having a cause or reason. -आख्या a. N. of the organ of perception and action, of बुद्धि, अहंकार and मनस्.-उत्तरम् a special plea, denial of the cause of complaint; admission of the charge generally, but denial of the actual issue (in law). -कारणम् an elementary or primary cause; an atom; त्वं कारणं कारणकारणानाम् Ki.18. 35. -कारितम् ind. in consequence of; यदि प्रव्राजितो रामो लोभकारणकारितम् Rām.2.58.28. -गत a. referred to its cause, resolved into its principles. -गुणः a quality of the cause; Sāṅ. K.14. -बलवत् a. strong by motives; Pt.5.29. -भूत a.

caused.

forming the cause.-माला a figure of speech, 'a chain of causes'; यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात् K. P.1;e. g. Bg.2.62,63; also S. D.728. -मूलम् (in Rhet.) a law of causation. -वादिन् m. a complainant, plaintiff. -वारि n. the original water produced at the beginning of the creation. -विहीन a. without a cause.-शरीरम् (in Vedānta phil.) the inner rudiment of the body, causal frame.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a term for जीव or प्राण। वा. १०२. १०१.
(II)--a name for अव्यक्तम्। Vi. I. 2. १९. [page१-355+ २५]
"https://sa.wiktionary.org/w/index.php?title=कारणम्&oldid=506648" इत्यस्माद् प्रतिप्राप्तम्