किम्पुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्पुरुषः, पुं, (कुत्सितः पुरुषः ।) किन्नरः । इत्य- मरः । १ । १ । ७४ । (यथा, कुमारे ३ । ३८ । “पुष्पासवाघूर्णितनेत्रशोभि प्रियासुखं किम्पुरुषश्चुचुम्बे” ॥) लोकभेदः । इति मेदिनी ॥ (अग्निध्रस्य नवपुत्त्रा- णामेकः । यथा, विष्णुपुराणे २ । १ । १६, १९ । “जम्बुद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ! । तस्य पुत्त्रा बभूवुस्ते प्रजापतिसमा नव ॥ नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः” ॥ “हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः” ॥ किंपुरुष इति संज्ञा यस्य वर्षस्य ।) जम्बूद्वीपस्य नव- खण्डान्तर्गतं हिमाचलहेमकूटयोर्म्मध्यवर्त्ति वर्षम् । इति श्रीभागवतम् ॥ कुत्सितपुरुषः । इति ब्युत्प- त्तिलब्धोऽर्थः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्पुरुष पुं।

किन्नरः

समानार्थक:किन्नर,किम्पुरुष,तुरङ्गवदन,मयु

1।1।71।1।2

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

स्वामी : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्पु(म्पू)रुष¦ पु॰ कुत्सितः पु(पु)रुषः। देवयोनिभेदेदेवगायके अमरः। स च अश्वाकारजघनः नराकारमुखः। किन्नरस्तु अश्वाकारवदनः नराकारजघन इति तयोर्भेदः। अतएव
“राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा” इति पुलस्त्यस्य वंशमुक्त्वा
“पुलहस्य सुताः राजन्!शलभाश्च प्रकीर्त्तिताः। सिंहाः किम्पुरुषा व्याघ्रा यक्षा-ईहामृगास्तथा” भा॰ आ॰

६६ अ॰ पुलहवंशे किम्पुरुषस्यकीर्त्तनम्। अतएव भाग॰

८ ,

२० ,

१३ ,
“नेदुर्मुहुदु-न्दभयः सहस्रशोगन्घर्व्वकिम्पूरुषकिन्नराजगुः”। तयोर्भेदेन निर्द्देशः।
“स यं पुरुषमालभत सकिम्पुरुषोऽभवत्” शत॰ व्रा॰

१ ,

२ ,

३ ,

९ , किंपुरुषावासे

२ वर्षभेदे। कुत्सितपुरुषत्वसाम्यात् परस्परमभेदाभिप्रायेणउभयोरप्युभयपरता तेन क्वचित् किन्नरवर्षमित्युच्यतेक्वचिच्च किम्पुरुषवर्षम् इति। तदधिष्ठानदेशभेदश्च वर्षभेदःस च
“किंन्नरवर्षमतो हरिवर्षमिति विभज्य”
“माल्य-वज्जलधिमध्यवर्त्ति यत् तत्तु भद्रतुरगं (मुखेन तुरगतु-ल्यम्) जगुर्बुधाः” सि॰ शि॰ उक्तः भाग॰

५ ,

१९ ,
“किम्पुरुषे[Page2050-b+ 38] वर्षे इत्युक्तम्।
“देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षि-तम्” भा॰ स॰

२७ अ॰।
“द्रुमः किंपुरुषेशश्च उपास्तेधनदेश्वरम्” भा॰ स॰

१० अ॰।
“काश्मीरराजो गोनर्द्दःकरूषाधिपतिस्तथा। द्रुमः किम्पुरुषश्चैव पर्व्वतीयोह्य-नामयः” हरिवं॰

९२ अ॰।
“प्रियामुखं किम्पुरुषश्चुचुम्बे”
“यदृच्छया” किम्पुरुषा-ङ्गनानाम्” कुमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्पुरुष/ किम्--पुरुष m. ([ S3Br. vii ])" what sort of a man? " a mongrel being (according to the ब्राह्मणs an evil being similar to man ; perhaps originally a kind of monkey [See. BhP. xi , 16 , 29 ] ; in later times the word is usually identified with किं-नर, though sometimes applied to other beings in which the figure of a man and that of an animal are combined ; these beings are supposed to live on हेम-कूटand are regarded as the attendants of कुबेर; with Jains the किम्पुरुषs , like the किंनरs , belong to the व्यन्तरs)

किम्पुरुष/ किम्--पुरुष m. N. of one of the nine sons of आग्नीध्र(having the वर्षकिम्पुरुषas his hereditary portion) VP.

किम्पुरुष/ किम्--पुरुष m. a division of the earth (one of the nine खण्डs or portions into which the earth is divided , and described as the country between the हिमाचलand हेम-कूटmountains , also called किम्पुरुष-वर्षKa1d. ) VP. BhP. MatsyaP. etc.

किम्पुरुष/ किम्--पुरुष m. ([ S3Br. i ])" what sort of a man? " a mongrel being (according to the ब्राह्मणs an evil being similar to man ; perhaps originally a kind of monkey [See. BhP. xi , 16 , 29 ] ; in later times the word is usually identified with किं-नर, though sometimes applied to other beings in which the figure of a man and that of an animal are combined ; these beings are supposed to live on हेम-कूटand are regarded as the attendants of कुबेर; with Jains the किम्पुरुषs , like the किंनरs , belong to the व्यन्तरs)

किम्पुरुष/ किम्--पुरुष m. N. of one of the nine sons of आग्नीध्र(having the वर्षकिम्पुरुषas his hereditary portion) VP.

किम्पुरुष/ किम्--पुरुष m. a division of the earth (one of the nine खण्डs or portions into which the earth is divided , and described as the country between the हिमाचलand हेम-कूटmountains , also called किम्पुरुष-वर्षKa1d. ) VP. BhP. MatsyaP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आग्निहोत्र and पूर्वचित्ति, and Lord of हेमकूट. भा. V. 2. १९; Br. II. १४. ४५ and ४८; वा. ३३. ३८, ४१; Vi. II. 1. १६ and १९.
(II)--a son of स्वारोचिष Manu. Br. II. ३६. १९; Vi. III. 1. १२.
(IV)--a kind of elf, an attendant on Kubera. Ila's conversion from womanhood into. M. १२. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KIMPURUṢA :

1) General. A King called Agnīdhra was born in the dynasty of Priyavrata, son of Manu. He became lord of the Jambū island, and married an apsarā woman named Pūrvacitti. To them were born nine sons called Nābhi, Kimpuruṣa, Hari, Ilāvṛta, Ramyaka, Hiraṇ- maya, Kalva, Bhadrāśva and Ketumāla. Agnīdhra partitioned the kingdom among the nine sons. The land Kimpuruṣa ruled over was known as Kimpuruṣa or Kimpuruṣavarṣa. It lay to the south of Hemakūṭa mountain. It was here that Hanūmān spent his last days worshipping Śrī Rāma.

“The son of the wind God (Hanūmān) lives in the country called Kimpuruṣavarṣa in the worship of Śrī Rāma.” (Bhāgavata, 5th Skandha).

According to the Sabhā Parva (Chapter 23, Verses 1, 2) Kimpuruṣavarṣa guarded by the sons of Druma is situated to the north of the Himālayas facing the Dhavala mountain, and this country was once conquer- ed by Arjuna.

2) Other information.

(i) Kimpuruṣas were the sons of Pulaha Prajāpati. (Ādi Parva, Chapter 66, Verse 8).

(ii) They witnessed Agastya drinking up the ocean dry. (Vana Parva, Chapter 104, Verse 21).

(iii) They guard the lotus ponds kept by Kubera to sport with his beloved ones. (Vana Parva, Chapter 15, Verse 9).

(iv) In his conflict with Rāvaṇa, Kubera left behind him Laṅkā and his Puṣpaka Vimāna, escaped towards the north and settled down on mount Gandhamādana with the help of the Kimpuruṣas. (Vana Parva, Chapter 275, Verse 33).

(v) Yakṣa women were their mothers. (Śānti Parva, Chapter 207, Verse 25).

(vi) They were present at the aśvamedha of Yudhi- ṣṭhira. (Aśvamedha Parva, Chapter 88, Verse 37).

(vii) Śuka Brahmarṣi reached Bhārata, crossing Kimpuruṣavarṣa. (Śānti Parva, Chapter 325).


_______________________________
*3rd word in right half of page 411 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किम्पुरुष&oldid=496256" इत्यस्माद् प्रतिप्राप्तम्