किरणः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः, पुं, (कीर्य्यन्ते विक्षिप्यन्ते रश्मयः अस्मात् “क्वॄपॄवृजिमन्दिनिधाञः क्युः” । उणां २ । ८१ । इति क्युः ।) सूर्य्यः । इति हेमचन्द्रः ॥ (कीर्य्यते परितः क्षिप्यतेऽसौ । कॄ + कर्म्मणि क्युः ।) सूर्य्य- रश्मिरिति भगीरथमाधव्यौ ॥ चन्द्रसूर्य्ययोरश्मि- रिति रायमुकुटः ॥ रत्नरश्मौ गभस्तिशब्दप्रयो- गात् सामान्यरश्मिः । तथा च भट्टिः । १ । ६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः [kiraṇḥ], [कृ-क्यु Uṇ.2.81]

A ray or beam of light, a ray (of the sun, moon or any shining substance); रविकिरणसहिष्णु Ś.2.4; एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः Ku.1.3; Śānti.4.6; R.5.74; Śi.4.58; ˚मय radiant, brilliant.

A small particle of dust.

The sun. -Comp. -पतिः, -मालिन् m. the sun.

"https://sa.wiktionary.org/w/index.php?title=किरणः&oldid=506650" इत्यस्माद् प्रतिप्राप्तम्