किरीटिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटिन्¦ पु॰ किरीटोऽस्त्यस्य इनि। अर्ज्जुने भा॰ वि॰

४४ अ॰।
“पुरा शक्रेण मे बद्धं युध्यतो दानवर्षभैः। किरीटं मूर्द्ध्नि सूर्य्याभं तेनाहुर्मां किरीटिनम्” उत्तर-समीपेऽर्ज्जुनेन स्वनामभेदनिरुक्तिकथनात्तस्य तथा-त्वम्। शक्रेण तस्य मूर्द्धनि किरीटयोजनकथा च
“ततो-मातलिसंयुक्तं मयूरसमरोमभिः। हयैरुपेतं प्रादान्मेरथं दिव्यं महाप्रभम्। बबन्ध चैव मे मूर्द्ध्नि किरीट-मिदमुत्तमम्। स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्। [Page2054-a+ 38] अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्। नागराजमिवासिं च गाण्डीवे समयोजयत्” इति भा॰ व॰

१६

१ अ॰।

२ किरीटयुक्तमात्रे त्रि॰।
“किरीटिनं गदिनं चक्र-हस्तम्” गोता स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटिन्¦ mfn. (-टी-टिनी-टि) Crested, crowned. m. (-टी)
1. A king.
2. A name of ARJUNA. E. किरीट a crest, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटिन् [kirīṭin], a. [किरीट-इनि] Wearing a crown or diadem; Bg.11.17, किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव 46; Pt.3. (-m.) N. of Arjuna; एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी Bg.11.35. (Mb. thus accounts for the name: पुरा शक्रेण मे बद्धं युध्यतो दानवर्षभैः । किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मां किरीटिनम् ॥)

N. of Indra; Mb.1.34.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटिन् mfn. decorated with a diadem MBh. etc.

किरीटिन् m. N. of इन्द्रMBh. i , 1525 ; xiii , 765

किरीटिन् m. of अर्जुनMBh. Bhag. Pan5cat.

किरीटिन् m. of नर[according to the Comm. ] MBh. i

किरीटिन् m. of an attendant of स्कन्दMBh. ix , 2573

किरीटिन् m. of an attendant of शिवComm. on Kum. vii , 95.

"https://sa.wiktionary.org/w/index.php?title=किरीटिन्&oldid=277611" इत्यस्माद् प्रतिप्राप्तम्