कुटुम्बः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • कुटुम्बं, परिचार, जाति, वंशः, अन्वय, वर्ग, अभिजन, आम्नाय, गृहजनः, परिग्रहः।

नाम[सम्पाद्यताम्]

  • कुटुम्बं नाम गृहजनं, वंशः, संसारः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं शास्त्री कुटुम्बः।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटुम्बः, पुं, (कुटुम्बयते पालयति । कुटुम्ब + अच । यद्वा कुटुम्ब्यते पाल्यते सम्बध्यते वा । कुटुम्ब + कर्म्मणि घञ् ।) नाम । ज्ञातिः । बान्धवः । सन्ततिः । इति शब्दरत्नावली ॥ पोष्यवर्गः । इत्यमरमाला ॥ (यथा, मनुः । ११ । २२ ॥ “तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कुटुम्बः&oldid=506654" इत्यस्माद् प्रतिप्राप्तम्