कुम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्ब¦ त्रि॰ कुवि--अच्। बाहुकुण्ठे (कोपा) जटा॰
“कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि” अथ॰

६ ,

१३

८ ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्बः [kumbḥ], Ved.

A kind of head-dress for women (?) कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि Av.6.138.3.

The upper part of a club.

बा A thick petticoat.

An enclosure round the sacrificial ground. -Comp. -कुरीरःa. kind of head-dress for women.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्ब mn. ( ifc. f( आ). )a kind of head-dress for women AV. vi , 138 , 3

कुम्ब mn. the thick end (of a bone or of a club) TS.

कुम्ब mn. an enclosure round a place of sacrifice L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kumba is mentioned with Opaśa and Kurīra as an ornament of women's hair in the Atharvaveda.[१] Geldner[२] thinks that, like those two words, it originally meant ‘horn,’ but this is very doubtful. Indian tradition[३] simply regards the term as denoting a female adornment connected with the dressing of the hair.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्ब पु.
(न.) युग-शलाका=जुए की शलाका की शम्या (फन्नी, फच्चर) का सघन छोर=अग्रभाग, भा.श्रौ.सू. 7.3.1; शम्या के रूप में प्रयुक्त लट्ठे का (पात्र के आकार का चौड़ा छोर, हि.गृ.सू. 1.2.2-3; द्रष्टव्य-श्रौ.को. (सं.) II. 511

  1. vi. 138, 3.
  2. Vedische Studien, 1, 131.
  3. Sāyaṇa on Av. vi. 138, 3.

    Cf. Zimmer, Altindisches Leben, 265;
    Bloomfield, Hymns of the Atharvaveda, 538, 539;
    Whitney, Translation of the Atharvaveda, 348;
    Caland, Über das vituclle Sūtra des Baudhāyana, 59.
"https://sa.wiktionary.org/w/index.php?title=कुम्ब&oldid=477999" इत्यस्माद् प्रतिप्राप्तम्