कुशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशलम्, क्ली, (कुश् + वृषादित्वात् कलन् । यद्वा कुं पापं तस्मात् शलति गच्छति पृथक्त्वं प्राप्नोतीत्यर्थः । कु + शल् + अच् ।) कल्याणम् । (यथा, रघुः १ । ५८ । “प्रप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः” ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशल नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।4

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

कुशल वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।2।4

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कुशल नपुं।

क्षेमम्

समानार्थक:रिष्ट,कुशल,स्वस्ति

3।3।204।2।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

कुशल नपुं।

पर्याप्तिः

समानार्थक:कृत,कुशल,अलम्

3।3।204।2।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

कुशल नपुं।

पुण्यम्

समानार्थक:धर्म,कुशल

3।3।204।2।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

 : पुण्यकर्मः

पदार्थ-विभागः : , गुणः, अदृष्टम्

कुशल वि।

शिक्षितः

समानार्थक:कुशल

3।3।204।2।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशल¦ न॰ कुश--कलन्।

१ कल्याणे।

२ तद्वति त्रि॰। कुशान्लाति ला--क।

३ कुशग्राहके त्रि॰। कौ पृथिव्यां शलतिचलयति कर्य्याणि शल--अच्।

४ कार्य्यचतुरे त्रि॰। अस्य च कुशग्राहकत्वे यौगिकत्वम् चतुरे लाक्षणिकत्व-मिति काव्यप्रकाशकारआह तदेतन्मतं सा॰ द॰ निराकृत्यदक्षतायां रूढत्वमस्य व्यवस्थापितं यथा
“केचित् तु
“कर्म्मणि कुशलः” इति रूढावुदाहरन्ति। तेषामयमभिप्रायः।
“कुशं लाति” इति व्युत्पत्तिलभ्यःकुशग्राहिरूप्रो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेचकत्वसा-धर्म्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति”। तदन्येन मन्यन्ते। कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽप्रिदक्षरूपस्यैव मुख्यार्थत्वात्। अन्यद्धि शब्दानां व्युत्प-त्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम्। व्युत्पत्तिलभ्यस्यमुख्यार्थत्वे
“गौः शेते” इत्यत्रापि लक्षणा स्यात्।
“ग-मेर्डोः” इति गमधातीर्डोप्रत्ययेन व्युत्पादितस्य गोशब्दस्यशयनकालेऽपि प्रयोगात्”। अत्रेदमभिदध्महे।
“गसेर्डोरिति औणादिकडोप्रत्यया-न्तस्य गोशब्दस्य
“उणादयोऽव्युत्पन्नाः प्रातिपदि-कानि” पा॰ उक्तत्वात् न यौगिकतासम्भवः अवयवल-भ्यार्थाभावात् अतस्तस्य गवादौ रूढतैव!
“आतोऽनु-पसर्गे कः” पा॰ उक्तेकप्रत्ययस्य कृत्त्वेन व्युत्पन्नत्वात् अव-यवार्थलभ्यार्थसत्त्वान्न गोशब्दतुल्यता
“किञ्च उणा-दीनां व्युत्पन्नत्वपक्षेऽपि गोशब्दस्यावयवार्थयोगात् पङ्क-जादिपदवत् अर्थविशेषे योगरूढत्वं गोशब्दे वक्ष्यते। अतएव गोशब्दस्य रूढत्यकल्पनमत्युत्पन्नत्वपक्षमाश्रित्यै-वेति विवेव्यमिति। मण्डपशब्दस्य मण्डपानकर्त्तृतात्-[Page2147-a+ 38] पार्य्यकत्वे यौगिकता जनाश्रयपरत्वे रूढत्वमिव कुशलशब्दस्य रूढयौगिकत्वमेव युक्तम्
“पप्रच्छ कुशलंराज्ये” रघुः।
“मयाप्तं रामत्वं कुशलवसुता न त्वधि-गता” सा॰ द॰।
“प्रसारयन्ति कुशलाश्चित्रां वाचंपटीमिव” माघः।
“तदनुप्रवेशमथ वा कुशलः” माघः। कुश + अस्त्यर्थे सिध्मा॰ लच्।

५ कुशयुक्ते त्रि॰। ततःअस्त्यर्थे इनि। कुशलिन् तद्युक्ते त्रि॰ स्त्रियां ङीप्।
“कुशलिनी वत्सस्य वार्त्ताऽपि न” सा॰ द॰।
“माञ्चकुशलिनी ब्रूयाः” भा॰ उ॰

१३

६ अ॰। शौण्डा॰ एतस्य

७ त॰। कर्म्म कुशलः। श्रेण्यादि॰ अभूततद्भावार्थे समा॰। कुशलकृतः कुशलभूतः। अनेन सह कुमारशब्दस्य समासेकुमारस्य विशेष्यत्वेऽपि श्रमणादि॰ परनिपातः। कुमारकुशलः। ततः ब्राह्मणादि॰ कर्म्मणि भावे च ष्यञ्। कौशल्य दक्षतायाम् न॰। युवा॰ तदर्थे अण्। कौशलतदर्थे
“योगः कर्म्मसु कौशलम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशल¦ mfn. (-लः-ला or -ली-लं)
1. Happy, well, right.
2. Expert, skilful.
3. Clever.
4. Eloquent. n. (-लं)
1. Adequacy, ability.
2. Virtue, virtuous action.
3. Well-being, happiness. E. कु the earth. and शल् to go, affix अच्; also कुषल and कुसल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशल [kuśala], a.

Right, proper, good, auspicious; कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् Śi.16.41; न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्यते Bg.18.1.

Happy, prosperous.

Able, skilful, clever, proficient, wellversed; कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः Rām.7.54.16. with loc. or in comp.; दण्डनीत्यां च कुशलम् Y.1.313,2.181; Ms.7.19; R.3.12.

लम् Welfare, a happy or prosperous condition, happiness; पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः R.1.58; अव्यापन्नः कुशलमबले पृच्छति त्वाम् Me.13; अपि कुशलं भवतः 'are you doing well' (how do you do?).

Virtue.

Cleverness, ability.-लः An epithet of Śiva. -Comp. -काम a. desirous of happiness. -प्रश्नः friendly inquiry after a person's health or welfare; cf. ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ Ms.2.127; cf. also मयाप्तं रामत्वं कुशलवसुता न त्वधिगता । S. D. -बुद्धि a. wise, intelligent, shrewd, sharp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशल mf( आ)n. ( गणs सिध्मा-दि, श्रेण्य्-आदि, and श्रमणा-दि)right , proper , suitable , good( e.g. कुशलंमन्, to consider good , approve AitBr. S3a1n3khS3r. )

कुशल mf( आ)n. well , healthy , in good condition , prosperous R. etc.

कुशल mf( आ)n. fit for , competent , able , skilful , clever , conversant with( loc. [ Pa1n2. 2-3 , 40 ChUp. Mn. etc. ] gen. [ Pa1n2. 2-3 , 40 Ya1jn5. ii , 181 ] inf. [ MBh. ],or in comp. [ गणशौण्डा-दि; Gaut Mn. etc. ])

कुशल m. pl. N. of a people MBh. vi , 359

कुशल m. N. of the Brahmans in कुशद्वीपBhP. v , 20 , 16

कुशल m. N. of शिव

कुशल m. of a prince VP.

कुशल m. of a grammarian (author of the पञ्जिका-प्रदीप)

कुशल m. the plant क्षुद्रा-म्लिकाL.

कुशल n. welfare , well-being , prosperous condition , happiness TUp. Gaut. A1p. MBh. etc. ([ कुशलम्-प्रच्छ्, to ask after another's welfare , to say " how do you do? " Mn. MBh. etc. ; कुशलं ते(optionally with dat. Pa1n2. 2-3 , 73 ), " hail to thee! " (used as a salutation , especially in greeting a Brahman) MBh. etc. ])

कुशल n. benevolence R. ii , 34 , 22

कुशल n. virtue L.

कुशल n. cleverness , competence , ability Pan5cat.

कुशल n. N. of a वर्षgoverned by कुशलVP.

कुशल n. (in comp. ) g. विस्पष्टा-दि

कुशल n. happily , cheerfully , (with आस्, " to be well ") BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Dyutimat after whom कौशल des4a came to be called. Br. II. १४. २२-24; वा. ३३. २१; Vi. II. 4. 48

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuśala^1 : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37; (kuśalāḥ kunaṭās tathā) 6. 10. 50.


_______________________________
*1st word in left half of page p700_mci (+offset) in original book.

Kuśala^2 : m.: Name of a Deśa related to the Krauñca mountain on the Krauñca Dvīpa.

Each of the six mountains on this Dvīpa is related to some Deśa (deśāṁs tatra pravakṣyāmi…krauñcasya kuśalo deśo…) 6. 13. 20; these Deśas are resorted to by gods and Gandharvas (devagandharvasevitāḥ) 6. 13. 23.


_______________________________
*2nd word in left half of page p700_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuśala^1 : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37; (kuśalāḥ kunaṭās tathā) 6. 10. 50.


_______________________________
*1st word in left half of page p700_mci (+offset) in original book.

Kuśala^2 : m.: Name of a Deśa related to the Krauñca mountain on the Krauñca Dvīpa.

Each of the six mountains on this Dvīpa is related to some Deśa (deśāṁs tatra pravakṣyāmi…krauñcasya kuśalo deśo…) 6. 13. 20; these Deśas are resorted to by gods and Gandharvas (devagandharvasevitāḥ) 6. 13. 23.


_______________________________
*2nd word in left half of page p700_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुशल&oldid=496845" इत्यस्माद् प्रतिप्राप्तम्