कूर्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्म पुं।

कूर्मः

समानार्थक:कूर्म,कमठ,कच्छप

1।10।21।1।3

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पत्नी : कच्छपी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्मः [kūrmḥ], [कौ जले ऊर्मिर्वेगो$स्य पृषो˚ Tv.]

A tortoise; गूहे- त्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः Ms.7.15; Bg.2.58; कूर्मः पादो$त्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री Udb.

Viṣṇu in his second or Kūrma incarnation.

One of the outer winds of the body.

A particular gesticulation with the fingers. -र्मी A female tortoise. -Comp. -अवतारः the Kūrma incarnation of Viṣṇu; cf. Gīt.1: क्षिति- रतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे । केशवधृत- कच्छरूप जय जगदीश हरे ॥ -आसनम् a particular posture in sitting (practised by ascetics). -द्वादशी the twelvth day in the light (or dark ?) half of पौष month. -पुराणम् one of the eighteen Purāṇas.

पृष्ठम्, पृष्ठकम् the back or shell of a tortoise.

a lid or cover of a dish.-राजः Viṣṇu in the shape of tortoise in his second incarnation; पृथ्वि स्थिरा भव भुजङ्गम धारयैनाम् । त्वं कूर्मराज तदिदं द्वितयं दधीथाः ॥ Mahān.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्म m. a tortoise , turtle VS. TS. etc. ( ifc. f( आ). MBh. iv , 2016 )

कूर्म m. the earth considered as a tortoise swimming on the waters(See. -विभाग)

कूर्म m. (hence) N. of the fourteenth अध्यायof VarBr2S. VarYogay. ix , 4

कूर्म m. a particular figure or intertwining of the fingers( मुद्रा) Tantras.

कूर्म m. one of the outer winds of the body (causing the closing of the eyes) Veda7ntas.

कूर्म m. N. of a deity Rasik.

कूर्म m. of a serpent or काद्रवेयking MBh. i , 2549

कूर्म m. of a ऋषि(son of गृत्स-मद, author of RV. ii , 27-29 ) RAnukr.

कूर्म m. विष्णु's second incarnation (descent in the form of a tortoise to support the mountain मन्दरat the churning of the ocean) NarasP. etc.

कूर्म f. ([See. ? , ? , ?.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an अवतार् of Hari in the पातालम्. फलकम्:F1: भा. II. 7. १३; M. २४९. १६, २०; Vi. I. 4. 8.फलकम्:/F In this form He is worshipped in हिरण्मय. By His help the churning of the ocean was possible. Also कूर्म-कच्छप। फलकम्:F2: भा. V. १८. २९; XI. 4. १८: X. 2. ४०.फलकम्:/F Icon of. फलकम्:F3: M. २५९. 2; २६०. ३९; २८५. 6.फलकम्:/F [page१-422+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūrma : m.: A mythical serpent.

Son of Kadrū, daughter of Dakṣa; listed among the Kādraveyas by Vaiśaṁpāyana at the request of Janamejaya 1. 59. 40, 13.


_______________________________
*2nd word in right half of page p13_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūrma : m.: A mythical serpent.

Son of Kadrū, daughter of Dakṣa; listed among the Kādraveyas by Vaiśaṁpāyana at the request of Janamejaya 1. 59. 40, 13.


_______________________________
*2nd word in right half of page p13_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūrma, the ‘tortoise,’ is mentioned frequently in the later Saṃhitās[१] and Brāhmaṇas,[२] but nothing is said of its characteristics. See also Kaśyapa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्म पु.
कछुआ (चयन में ‘आषाढा’ इष्टका के दक्षिण में रखने के पूर्व दधि, मधु एवं घृत से सना हुआ, ‘कूर्म दधिमधुघृतैरनक्ति......’) का.श्रौ.सू. 17.4.27; आप.श्रौ.सू. 16.25.1.

  1. Av. ix. 4, 16;
    Taittirīya Saṃhitā, ii. 6, 3, 3;
    v. 2, 8, 4. 5;
    7, 13, 1;
    Maitrāyaṇī Saṃhitā, iii. 15, 3;
    Vājasaneyi Saṃhitā, xxiv. 34, etc.
  2. Śatapatha Brāhmaṇa, i. 6, 2, 3;
    vi. 1, 1, 12, etc.

    Cf. Zimmer, Altindisches Leben, 95;
    Macdonell, Vedic Mythology, p. 153.
"https://sa.wiktionary.org/w/index.php?title=कूर्म&oldid=497001" इत्यस्माद् प्रतिप्राप्तम्