कृत्स्नविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्नविद्¦ mfn. (-वित् or -विद्) Omniscient, acquainted with all things. E. कृत्स्न all, and विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्नविद्/ कृत्स्न--विद् mfn. omniscient Bhag. iii , 29.

"https://sa.wiktionary.org/w/index.php?title=कृत्स्नविद्&oldid=290862" इत्यस्माद् प्रतिप्राप्तम्