कोङ्कणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कणा [kōṅkaṇā], N. of Reṇukā, wife of Jamadagni. -Comp. -सूतः an epithet of Paraśurāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कणा f. a कोङ्कणwoman W.

कोङ्कणा f. N. of the mother of परशुरामL.

कोङ्कणा (f. of णSee. )

"https://sa.wiktionary.org/w/index.php?title=कोङ्कणा&oldid=297167" इत्यस्माद् प्रतिप्राप्तम्