कौमारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमारी, स्त्री, मातृकाविशेषः । सा तु कार्त्तिकेय- शक्तिः । इति शब्दमाला ॥ यथा, -- “कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी” ॥ इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ८१ । १६ ॥ (अपूर्ब्बपतिः कुमारी पतिमुपपन्ना । “कौमारा- पूर्ब्बवचने” । ४ । २ । १३ । इति स्वार्थे अण् प्रत्ययेन साधुः ततो ङीष् । अपूर्ब्बभार्य्यकुमार- पत्नी । यथा, भट्टौ । ७ । ९० । “उपलम्भ्यामपश्यन्तः कौमारीं पतताम्बर” ! ॥ पञ्चमवर्षीया बालिका । कौमारी अवस्था । यथा, भागवते । ३ । २ । २८ । “कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयो व्रजौकसाम्” ॥) वाराहीकन्दः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमारी स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।3।3

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमारी¦ स्त्री अपत्नीकं कुमारं पतिमुपपन्ना स्त्री
“कौमा-रापूर्व्ववचने” पा॰ नि॰ ङीप्।

१ अगृहीतदारान्तरस्य पत्युः

१ भार्य्यायाम्। कुमारस्येयमण् ङीप्।

२ कुमार सम्बन्धि-चेष्टादौ
“कौमारीं दर्शयेश्चेष्टाम्” भाग॰

३ ,

२ ,

२८ , कुमा-रस्य कार्त्तिकेयस्येयम् अण् ङीप्।

३ कार्त्तिकेयशक्तौ।
“कौमारी शक्तिहस्ता च मयूरवरबाहना। योद्धुमभ्याययौ क्रुद्धं रक्तवीजं महासुरम्” कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः” देवीमाहात्म्यम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमारी f. one of the seven मातृs or personified energies of the gods , शक्तिof कुमारor कार्त्तिकेय(the god of war) BrahmaP. Page316,3 Devi1bhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ती. Br. IV. १९. 7; ३६. ५८; ४४. १११.
(II)--a mind-born mother; image of; the chief implements and adornment follow that of कुमार; the peacock for the riding animal, clad in red robes and wielding शूल and शक्ति। M. १७९. 9, २२; २६१. २७. [page१-471+ २३]
"https://sa.wiktionary.org/w/index.php?title=कौमारी&oldid=497559" इत्यस्माद् प्रतिप्राप्तम्