क्रीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीतः, पुं, (क्री + कर्म्मणि क्तः ।) क्रीतकपुत्त्रः । स तु द्वादशविधपुत्त्रान्तर्गतपुत्त्रभेदः । इति जटा- धरः ॥ (यथाह, याज्ञवल्क्यः । “दद्यात् मातापिता वा यं स पुत्त्रो दत्तको भवेत् । क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः” ॥) कृतक्रये त्रि । केना इति भाषा । यथा, -- “दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी । स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः” ॥ इति प्रायश्चित्ततत्त्वे नारदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीत¦ त्रि॰ क्री--कर्म्मणि क्त।

१ मूल्यदानेन स्वत्वास्पदीभूतेकृते।
“शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म्म कुर्व्वन् पत-त्यधः” स्मृतिः।

२ गौणपुत्रभेदे पु॰।
“क्रीतश्च नवमः सयेनक्रीतः” विष्णु ंसं॰। भावे क्त।

३ क्रये न॰ क्रीतानुशयः। पुत्रभेदास्तल्लक्षणानि च योगीश्वरेण दर्शितानि यथा
“औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतह्। क्षेत्रजःक्षेत्रजातस्तु सगोत्रेणेतरेण वा। गृहे प्रच्छन्न उत्प-न्नो गूढजस्तु सुतः स्मृतः। कानीनः कन्यकाजातोमातामहसुतोमतः। अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः। दद्यान्माता पिता वा यं स पुत्रोदत्तकोभवेत्। क्रीतश्च ताभ्यां विक्रीतः, कृत्रिमः स्यात् स्वयंकृतः। दत्तात्मा तु स्वयन्दत्ती गर्भे विन्नः सहोडजः। उत्सृष्टो गृह्यते यस्तु सोऽपविद्धोभवेत् सुतः”।
“अदूर-बान्धवमिति देशभाषाविप्रकृष्टस्य प्रतिषेधः एवं क्रीतस्वय-न्दत्तकृत्रिमेष्वपि योज्यं समानन्यायत्वात्। क्रीतस्तुविक्रीतः मातापितृभ्यां पूर्व्ववत् तथैकं पुत्रं ज्येष्ठञ्च वर्ज-यित्वा आपदि। सवर्ण इत्येव यत्तु मनुनोक्तम्
“क्री-णीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात्। स क्रीतकःसुतस्तस्य सदृशोऽसदृशोपिऽवेति” तद्गुणैः सदृशोऽसदृशोवेति व्याख्येयं न ञात्या
“सजातीयेष्वयम्प्रोक्तस्तनयेषुमर्या विधिः” इत्युप संहारात्” मिता॰। स्वार्थे क। तत्रार्थे।
“कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। [Page2335-a+ 38] स्वयं दत्तश्च शौद्रश्च षडदायादबान्धवाः” इति मनूक्तेः तस्यपिवृमावृभिन्नदायानधिकारित्वम्। दत्तकर्मामांसा-मते
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम च” पराशरेणकलिधर्म्मप्रस्तावे चतुर्ण्णामेव ग्राह्यताया उक्तेः दत्तकच-कामते
“दत्तौरसेतरेषाञ्च पुत्रत्वेन परिग्रहः” इत्यादिपुराणे दत्तौरसभिन्नानां कलौ वर्ज्यत्वोक्तेश्च क्रीतपुत्रस्यन कलौ कर्त्तव्यता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीत¦ mfn. (-तः-ता-तं) Bought, purchased. m. (-तः) A son, one of the twelve kinds acknowledged by the ancient Hindu law; he who is purchased from his natural parents. E. कृ to buy, affix क्त। [Page212-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीत [krīta], p. p. Bought; see क्री. -तः One of the twelve kinds of sons recognised in Hindu Law; a son purchased from his natural parents; Ms.9.16; क्रीतश्च ताभ्यां वि- क्रीतः Y.2.131; तव क्रीतसुतो$स्मीति वाचिकेन व्यजिज्ञपत् Śiva. B.31.32. -तम् A bargain. -Comp. -अनुशयः 'repenting a purchase', rescission, returning a thing purchased, to the seller (admissible in some cases by law).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रीत mfn. bought , purchased S3Br. Mn. etc.

क्रीत mfn. purchased from his natural parents (as a son ; one of the twelve kinds of sons acknowledged by the ancient Hindu law) Mn. ix , 160

क्रीत mfn. won by( instr. ) S3ak. iii ( v.l. )

क्रीत mfn. ifc. (with the purchase-price ; f( ई). ) Pa1n2. 4-1 , 50 ; vi , 2 , 151

क्रीत mf( आor ई)n. (f. also आ) Siddh.

क्रीत m. N. of a man MaitrS. iv , 2 , 6

क्रीत m. pl. a sort of despised caste W.

क्रीत n. a bargain Comm. on Ya1jn5. ii , 6.

क्रीत etc. See. क्री.

"https://sa.wiktionary.org/w/index.php?title=क्रीत&oldid=497723" इत्यस्माद् प्रतिप्राप्तम्