क्लैब्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लैब्य n. impotence TS. ii Sus3r. Hit.

क्लैब्य n. unmanliness , weakness , timidity , cowardice MBh. R. BhP. Hit.

क्लैब्य n. weakness (as of a lotus leaf) Ragh. xii , 86

क्लैब्य n. the neuter gender W.

क्लैब्य See. क्लीब्.

"https://sa.wiktionary.org/w/index.php?title=क्लैब्य&oldid=306111" इत्यस्माद् प्रतिप्राप्तम्