क्वाचित्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाचित्क [kvācitka], a. (-त्की f.) Met with occasionally, rare, unusual; इति क्वाचित्कः पाठः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाचित्क mf( ई)n. (fr. क्व-चिद्) , met with occasionally or somewhere (as a reading) Nya1yam. Comm. on TS. and A1pS3r.

क्वाचित्क See. क्व.

"https://sa.wiktionary.org/w/index.php?title=क्वाचित्क&oldid=497808" इत्यस्माद् प्रतिप्राप्तम्