क्षुभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभा, स्त्री, (क्षुभ + स्त्रियां टाप् ।) निग्रहानुग्रह- कर्त्री देवता । यथा, महाभारते ३ । ३ । ६९ । “क्षुमंया सहिता मैत्री याश्चान्या भूतमातरः । ताश्च सर्व्वा नमस्यामि पान्तु मां शरणागतम्” ॥ “क्षुभा मैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते । भूत- मातरः गौरीपद्मादयः । ब्राह्मीमाहेश्वर्य्यादयश्च” । इति तट्टीकायां नीलकण्ठः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभा f. a kind of weapon [" the deity that presides over punishment " Sch. ] MBh. iii , 199.

"https://sa.wiktionary.org/w/index.php?title=क्षुभा&oldid=498123" इत्यस्माद् प्रतिप्राप्तम्