खडूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडूर¦ त्रि॰ खडमस्त्यस्य वा॰ ऊरच्। खडयुक्ते।
“खडूरेंअविचङ्क्रमां खर्विकां खर्ववासिनीम्” अथर्व॰

११ ।

९ ।

१६ । ततः शुभ्रा॰ अपत्ये ढक्। खाडूरेय तदपत्ये पुंस्त्री॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडूर ? AV. xi , 9 , 16

खडूर m. N. of a man g. शुभ्रा-दि( ख-दूरGan2ar. 220 ).

"https://sa.wiktionary.org/w/index.php?title=खडूर&oldid=314849" इत्यस्माद् प्रतिप्राप्तम्