गर्दभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्दभः [gardabhḥ], (-भी f.) [गर्द्-अभच् Uṇ.3.122]

An ass; न गर्दभा वाजिधुरं वहन्ति Mk.4.17; प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् Subhāṣ. The ass is noted for three remarkable qualities: अविश्रान्तं वहेद्भारं शीतोष्णं च न विन्दति । ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ Chāṇ.7.

Smell, odour. -भम् The white water-lily.

भी A she-ass.

An insect generated in cow-dung. -Comp. -अण्डः, -ण्डकः N. of two trees प्लक्ष & पिप्पली. -आह्वयम् a white lotus. -गदः a particular disease of the skin.

"https://sa.wiktionary.org/w/index.php?title=गर्दभः&oldid=499057" इत्यस्माद् प्रतिप्राप्तम्