गुणतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणतस्¦ ind.
1. According to property or quality.
2. According to desert. E. गुण, and तसि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणतस्/ गुण--तस् ind. according to the three chief qualities of all existing beings Bhag. xviii

गुणतस्/ गुण--तस् ind. from the side of the good qualities or virtues Mn. xi , 186 R. iii , v

गुणतस्/ गुण--तस् ind. according to property or quality W.

गुणतस्/ गुण--तस् ind. according to desert W.

गुणतस्/ गुण--तस् ind. according to the properties of the letters Pa1n2. 1-1 , 50 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=गुणतस्&oldid=333033" इत्यस्माद् प्रतिप्राप्तम्