गुह्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यम्, क्ली, (गुहां गोपनं अर्हति वस्त्राद्यभ्यन्तर- स्थानं लब्धुमर्हतीति यावत् । गुहा + “तद- र्हति ।” ५ । १ । ६३ । इति यत् । गुह + कर्म्मणि क्यवित्येके ।) उपस्थः । स तु भगं लिङ्गञ्च । (भगार्थे यदुक्तम् । “कामार्त्तः पुरुषो ह्यत्र चुम्बयेद् गुह्यमादृतः ॥”) रहस्ये त्रि । इत्यमरः । ३ । ३ । १५३ ॥ गोप्यम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशु ७ गूढम् ८ उपह्वरम् ९ । इति जटाधरः ॥ (यथा, भग- वद्गीतायाम् । ९ । २ । “राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥” तथा च, देवीभागते । १ । ३ । ३७ । “पुराणगुह्यं सकलं समेतं गुरोः प्रसादात् करुणानिधेश्च ॥”)

गुह्यः, पुं, (गुहां सरस्यादेर्गर्त्तमर्हतीति । गुहा + “दन्तादिभ्यो यत् ।” ५ । १ । ६६ । इति यत् ।) कमठः । दम्भः । इति मेदिनीं ॥ ये । १९ ॥ (गूहितुमर्हति योग्यो भवति उपनिषद् वेद्य- त्वात् यद्वा गुहायां बुद्धौ हृदयाकाशे वस्तु- मर्हति ध्यानायार्हतीति यावत् ।) विष्णुः । इति तस्य सहस्रनाममध्ये पठितः ॥ (यथा, महाभारते । १३ । १४९ । ७१ । “गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ९१ । “यजुः पादभुजा गुह्यः प्रकाशो जङ्गमस्तथा ॥” गुह्यानि गूहति गुणान् प्रकटीकरोतीति । गुण- शालिप्रभावान्वितजीवविशेषः । यथा, ऋग्वेदे । ७ । १०३ । ८ । “अध्वर्य्यवो घर्म्मिणः सिष्विदाना आविर्भवन्ति गुह्या न केचित् ॥” उपदेवताविशेषः । यथा, महाभारते । ३ । ३ । ४३ । “गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ॥” स्त्रियां टाप् । गायत्त्रीस्वरूपा देवी । यथा, देवीभागते । १२ । ६ । ४२ । “गुर्व्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥” गोपनीये त्रि । यथा, मनुः । ११ । २६५ । “सगुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥” “प्रणवाख्यो गुह्यो गोपनीयः ।” इति कुल्लूक- भट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्य नपुं।

रहस्यम्

समानार्थक:रहस्य,उपनिषद्,गुह्य,मिथः

3।3।154।2।1

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

सम्बन्धि1 : विजनः

पदार्थ-विभागः : , गुणः, शब्दः

गुह्य नपुं।

भगशिश्नः

समानार्थक:उपस्थ,गुह्य

3।3।154।2।1

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्य¦ त्रि॰ गुह--भावादौ--क्यप् काशिका।

१ गोपने

२ गोप्येअमरः
“गुह्यातिगुह्यगोप्ता त्वम्” जपसमापनमन्त्रः।

३ उपस्थे स्त्रीपुंसचिह्ने न॰। गुहामर्हति दण्डादि॰ यत्। [Page2628-b+ 38]

४ कमठे पु॰ स्त्री स्त्रियां योपधत्वात् टाप्।

५ दम्भे पु॰मेदि॰।
“गुह्यो गभीरो गहनः” विष्णुस॰ उक्ते

६ विष्णौपु॰
“गूहितुं योग्यं गुह्यं वेदरहस्यं तद्वेद्य-त्वात् लक्षणया गुह्यो विष्णुः गुहायां हृदाकाशेनिहित इति वा गुह्यः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. Secret, solitary, retired.
2. Private, concealable, to be kept hidden or secret.
3. Mysterious, mystical. m. (-ह्यः)
1. A tortoise.
2. Hypocrisy.
3. VISHNU. n. (-ह्यं)
1. A privity, an organ of generation, &c.
2. The anus. E. गुह् to cover, क्य affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्य [guhya], pot. p.

To be concealed, covered or kept secret, private; गुह्यं च गूहति Bh.2.72.

Secret, solitary, retired.

Mysterious; Bg.18.63; पुरुषार्थज्ञानमिदं गुह्यम् Sāṅ K.69.

ह्यः Hypocrisy.

An epithet of Viṣṇu.

A tortoise.

ह्यम् A secret, mystery; मौनं चैवास्मि गुह्यानाम् Bg.1.38;9.2; Ms.12.117; Pt.2.49; नास्य गुह्यं परे विद्युः छिद्रं विद्यात्परस्य च Kau. A.1.15.

A privity, the male or female organ of generation; सगुडं पिष्टरचितं गुह्यरूपं जुगुप्सितम् Ks.2.56.

The anus.

a private, secret place; मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत् Mb.12.193.17. -Comp. -गुरुः an epithet of Śiva; (considered as the special teacher of the Tantras). -दीपकः the fire-fly. -निष्यन्दः urine. -पुष्पः the Aśvattha tree ('with concealed blossoms').

भाषितम् secret speech or conversation.

a secret. -मयः an epithet of Kārtikeya. -रुज् f. a disease of the pudenda; Bṛi. S.5.86.-विद्या knowledge of Mantras or mystical incantations; V. P.1.9.117.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्य mfn. ( Pa1n2. 3-1 , 109 Ka1s3. g. दण्डा-दि)to be covered or concealed or hidden or kept secret , concealable , private , secret , mysterious , mystical RV. AV. etc.

गुह्य m. hypocrisy L.

गुह्य m. a tortoise L.

गुह्य m. N. of विष्णु( RTL. p.106) W.

गुह्य n. a secret , mystery MBh. ( ifc. f( आ). , xiii , 5876 ) Mn. xii , 117 Bhag. etc.

गुह्य n. the pudenda Sus3r. VarBr2S. Katha1s. ii , 56 (See. 1. गृह्य)the anus W.

"https://sa.wiktionary.org/w/index.php?title=गुह्य&oldid=335901" इत्यस्माद् प्रतिप्राप्तम्