गोष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठम्, क्ली, (गावस्तिष्ठन्त्यत्र इति । स्था + “सुपि स्थः ।” ३ । २ । ४ । इति कः । घञर्थे कः । इत्येके ।) गोस्थानम् । गोठ । इति भाषा ॥ इत्यमरः ॥ (यथा, रामायणे । ४ । २२ । ३१ । “सिंहेन निहतं गोष्ठे गौः सवत्स्येव गोपतिम् । इष्ट्वा संग्रामयज्ञेन रामबाणमहाम्भसा ॥”) प्रत्ययविशेषः । स तु स्थानार्थे पशुवाचक- शब्देभ्यो भवति । यथा । गोगोष्ठं महिषगोष्ठं इत्यादि । इति भरतः ॥ (गोष्ठीश्राद्धे । यथा, मनुः । ३ । २५४ । “पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् । सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥” “गोष्ठे गोष्ठीश्राद्धे ।” इति कुल्लूकभट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठ नपुं।

गवां_स्थानम्

समानार्थक:गोष्ठ,गोस्थानक,व्रज,घोष

2।1।13।2।1

सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्. गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठ¦ न॰ गावस्तिष्ठन्त्यत्र घञर्थे क षत्वम्। गवां स्थानेअमरः।
“गोष्ठेषु गोष्ठीकृतमण्डलासनान्” माघः। गोष्ठी वहुजनाः कर्त्तृतयास्त्यस्य अच्।

२ गोष्ठीकर्त्तव्येश्राद्धभेदे न॰
“पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तुसुश्रुतम्” मनुः
“गोष्ठे गोष्ठीश्राद्धे
“गोष्ठ्यां शुद्ध्यर्थ-मष्टमम्” इति विश्वामित्रेण द्वादशविधश्राद्धगणनायांगोष्ठश्राद्धस्य विधानात्” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठ¦ r. 1st cl. (गोष्ठते) To assemble, to collect, to heap together.

गोष्ठ¦ mn. (-ष्ठः-ष्ठं)
1. A cowpen, a fold for cattle, any place where animals are kept.
2. A station of cow-herds. f. (-ष्ठी)
1. An assembly, a meet- ing.
2. Conversation, discourse, dialogue, dispute.
3. Family con- nexions, but especially the dependent or junior branches.
4. A dramatic composition in one act. E. गो a cow, and ष्ठ from स्था to stay, with क affix; here meaning the place of abiding, or गोष्ठ to assemble, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठः [gōṣṭhḥ] ष्ठम् [ṣṭham], ष्ठम् [गावस्तिष्ठन्त्यत्र घञर्थे क षत्वम्] (Usually गोष्ठम् only)

A cowpen, cowhouse, cow-station.

A station of cowherds.

An abode, place of living; गोष्ठान् हरीणां गिरिसेतुमालाः Mb.3.177.3. -ष्ठः An assembly or meeting.

An epithet of Śiva. -ष्ठम् A purificatory श्राद्ध ceremony; वाच्यं गोष्ठे तु सुश्रुतम् Ms.3.254. ˚पतिः a chief herdsman. ˚वेदिका a mound or altar in a cowpen. ˚श्वः a dog in a cowpen which barks at every one; applied figuratively to a slanderous person, one who stays idly at home and slanders his neighbours. गोष्ठेपण्डितः 'wise in a cowpen,' a braggart, vain boaster. गोष्ठेक्ष्वेडिन् m. a boasting coward; also गोष्ठपटु, गोष्ठेप्रगल्भः, -शूरः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोष्ठ/ गो--ष्ठ m. ( n. L. ; fr. स्थPa1n2. 8-3 , 97 )an abode for cattle , cow-house , cow-pen , fold for cattle RV. VS. AV. etc.

गोष्ठ/ गो--ष्ठ m. stable or station of animals (in general Pa1n2. 5-2 , 29 Va1rtt. 3 ) MBh.

गोष्ठ/ गो--ष्ठ m. meeting-place , xii , 6547 (= 9953)

गोष्ठ/ गो--ष्ठ m. with अङ्गिरसाम्N. of a सामन्Ta1n2d2yaBr. xiii

गोष्ठ/ गो--ष्ठ m. अपां ग्, a water-vessel AV. xi , 1 , 13

गोष्ठ/ गो--ष्ठ m. " refuge (of men) " , शिवMBh. xiv , 198

गोष्ठ/ गो--ष्ठ m. N. of an author Buddh.

गोष्ठ/ गो--ष्ठ n. = ष्ठी-श्राद्धKull. on Mn. iii , 254

गोष्ठ/ गो--ष्ठ n. conversation , discourse , dialogue Pan5cat. Ka1d.

गोष्ठ/ गो--ष्ठ n. a kind of dramatic entertainment in one act Sa1h. vi , 274

गोष्ठ/ गो--ष्ठ n. N. of a village g. पलद्य्-आदि( Ka1s3. Gan2ar. 325 )

गोष्ठ/ गो--ष्ठ Nom. A1. (fr. 1. -ष्ठ) ष्ठते, to assemble , collect Dha1tup. viii , 4.

गोष्ठ/ गो-ष्ठ etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--not a place for committing nuisance; फलकम्:F1: Vi. III. ११. १२२.फलकम्:/F the resi- dential quarters of cowherds; फलकम्:F2: Ib. V. १०. ४९; ११. १४; १४. 1.फलकम्:/F of काशि's king. फलकम्:F3: Ib. V. ३४. ४२.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=गोष्ठ&oldid=429155" इत्यस्माद् प्रतिप्राप्तम्