ग्राभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राभ¦ पु॰ ग्रह--ण वेदे हस्य मः। ग्राहके।
“आ तू नइन्द्र! क्षुमन्तं चित्रं ग्राभं संगृभाय” ऋ॰

८ ।

८१ ।

१ ।
“ग्राभं ग्राहकम” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राभ m. " one who seizes " , a demon causing diseases AV. xiv , 1 , 38

ग्राभ m. what is seized , grasp RV. viii , 81 , 1 ; ix , 106 , 3 (See. उद-, ग्राव-, तुवि-, and हस्त-ग्राभ.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grābha (lit. ‘grasping’) designates the ‘throw’ of dice in the Rigveda.[१] See also Glaha.

  1. viii. 81, 1;
    ix. 106, 3. Cf. Lüders, Das Wūrfelspiel im alten Indien, 49, 50.
"https://sa.wiktionary.org/w/index.php?title=ग्राभ&oldid=473378" इत्यस्माद् प्रतिप्राप्तम्