घटोत्कचान्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचान्तकः, पुं, (घटोत्कचस्य अन्तकः संहारकः ।) कर्णराजः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचान्तक¦ पु॰

६ त॰। कर्णे त्रिका॰। घटोत्कचारिप्रभृतयोप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचान्तक¦ m. (-कः) A name of KARNA, natural brother to the Pandus E. घटोत्कच a proper name, and अन्तक destroyer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचान्तक/ घटो m. " slayer of घटोट्कच" , कर्णL.

"https://sa.wiktionary.org/w/index.php?title=घटोत्कचान्तक&oldid=347665" इत्यस्माद् प्रतिप्राप्तम्