घोषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषा, स्त्री, (घोष्यन्ते मधुकरी यया । घुष + णिच् + घञ् ।) मधुरिकौषधिः । मौरी इति भाषा । इति मेदिनी ॥ (यथा, गारुडे १९ अध्याये । “घोषाफलं सैन्धवञ्च तल्लिप्तार्शः पतेत्तथा ॥”) कर्कटशृङ्गी । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । ५५ । “घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥” गायत्त्रीरूपाभगवती । यथा देवीभागवते । १२ । ६ । ४४ । “घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषा¦ स्त्री घुव्यते भ्रमरैरियं कर्म्मणि घञ्।

१ शतपुष्पायां,मधुरिकायां, (मौरि) मेदि॰

३ कर्कटशृङ्यां, राजनि॰।

४ कोशातक्याञ्च शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोषा f. Anethum Sowa L.

घोषा f. = कर्कट-शृङ्गीL.

घोषा f. N. of a daughter of कक्षीवत्RV. i , 117 , 7 ; 122 , 5 (? Impv. घुष्) ; x , 40 , 5 (See. आत्म-, इन्द्र-, उच्चैर्-, etc. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHOṢĀ : A tapasvinī famed in Ṛgveda. She was the grand-daughter of Dṛgata maharṣi and daughter of sage Kakṣīvān. As she contracted leprosy in her very child- hood nobody came forward to marry her. Ultimately she composed a mantra in praise of Aśvinīdevas. They cured Ghoṣā of leprosy and she got married. (Ṛgveda, Maṇḍala 1, Anuvāka 7, Sūkta 117).


_______________________________
*4th word in left half of page 291 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ghoṣā is mentioned as a protégée of the Aśvins in two passages of the Rigveda,[१] probably as the recipient of a husband, who is perhaps referred to in another passage[२] as Arjuna, though this is not likely. Sāyaṇa finds a reference there to a skin disease, which is considered in the later tradition of the Bṛhaddevatā[३] to have been the cause of her remaining unwed, but this view is not tenable. According to Sāyaṇa, her son, Suhastya, is alluded to in an obscure verse of the Rigveda;[४] Oldenberg,[५] however, here sees a reference to Ghoṣā herself, while Pischel[६] thinks that the form (ghoṣe) is not a noun at all, but verbal.

  1. i. 117, 7;
    x. 40, 5. Cf. x. 39, 3. 6.
  2. i. 122, 5. See Oldenberg, ṚgvedaNoten, 1, 123.
  3. vii. 41-48, with Macdonell's notes.
  4. i. 120, 5.
  5. Op. cit., 119. Suhastya is apparently invented from x. 41, 3, probably assisted by the fact that Vadhrimatī was given a son, Hiraṇyahasta, by the Aśvins (Rv. i. 117, 24).
  6. Vedische Studien, 1, 4;
    2, 92.

    Cf. Ludwig, Translation of the Rigveda, 3, 143;
    Über Methode bei Interpretation des Rigveda, 43;
    Muir, Sanskrit Texts, 5, 247;
    Macdonell, Vedic Mythology, p. 52.
"https://sa.wiktionary.org/w/index.php?title=घोषा&oldid=473392" इत्यस्माद् प्रतिप्राप्तम्