चमत्करण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्करण¦ n. (-णं)
1. Astonishing, producing wonder or surprise.
2. Fes- tival.
3. spectacle.
4. High poetical composition. E. चमत् a sound of surprise, and करण making; also चमत्कार and चमत्कृति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्करणम् [camatkaraṇam] चमत्कारः [camatkārḥ] चमत्कृतिः [camatkṛtiḥ], चमत्कारः चमत्कृतिः f.

Admiration, surprise; एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् Ks. 22.257.

Show, spectacle.

Poetical charm, that which constitutes the essence of poetry; चेतश्चमत्कृतिपदं कवितेव रम्या Bv.3.16; तदपेक्षया वाच्यस्यैव चमत्कारित्वात् K. P.1.

Riot, festive or angry riot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चमत्करण/ चमत्--करण n. astonishment Sa1h. iii , 4 a/b

चमत्करण/ चमत्--करण n. producing wonder , causing surprise W.

चमत्करण/ चमत्--करण n. spectacle , festival W.

चमत्करण/ चमत्--करण n. high poetical composition W.

"https://sa.wiktionary.org/w/index.php?title=चमत्करण&oldid=358617" इत्यस्माद् प्रतिप्राप्तम्