चरित्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्रम्, क्ली, (चर + “अर्त्तिलूधूसूखनसहचर इत्रः ।” ३ । २ । १८४ । इति इत्रः ।) स्वभावः । तत्पर्य्यायः । चरितम् २ चारित्रम् ३ चरी- त्रम् ४ । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ४ । ८३ । “अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरित्रम् [caritram], [चर् इत्र]

Behaviour, habit, conduct, practice, acts, deeds.

Performance, observance.

History, life, biography, account, adventures.

Nature, disposition.

Duty, established or instituted observance; Ms.2.2,9.7.

A foot, leg.

Going. -त्रा The tamarind tree. -Comp. -बन्धकः a friendly pledge.

"https://sa.wiktionary.org/w/index.php?title=चरित्रम्&oldid=359719" इत्यस्माद् प्रतिप्राप्तम्